यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तगरपादी¦ स्त्री तगरं गन्धद्रव्यभेदः पादेऽमूलेऽस्याः जाति-त्वात् ङीष्। तगरवृक्षे शब्दार्थचि॰।

"https://sa.wiktionary.org/w/index.php?title=तगरपादी&oldid=393696" इत्यस्माद् प्रतिप्राप्तम्