यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततरः, त्रि, (तयोर्मध्ये निर्द्धारतो योऽसौ । तद् + “किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् ।” ५ । ३ । ९२ । इति डतरच् ।) द्बयोर्मध्ये सः । दुयेर मध्ये सेइ इति भाषा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततर¦ त्रि॰ तयोर्मध्ये एकस्य निर्द्धारणे तद् + डतरच्। तयोर्मध्ये निर्द्धारिते एकस्मिन्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततर¦ mfn. (-रः-रा-रं) That one, (of two.) E. तद् that, and डतरच् affix of the comparative degree.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततर [tatara], a. That one (of two).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततर/ त--तर mfn. ( compar. ) that one (of two) Pa1n2. 5-3 , 92.

"https://sa.wiktionary.org/w/index.php?title=ततर&oldid=394290" इत्यस्माद् प्रतिप्राप्तम्