यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्, पुं, दन्तः । इति शब्दचन्द्रिका । अस्य बहु- वचने दतः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्¦ पु॰ दन्त + पृषो॰।

१ दन्ते शब्दरत्ना॰।
“दत् दतौदतः नासाकर्ण्णदतो भङ्गे” मनुः। दन्तशब्दस्यैव रूप-मित्येके दन्तशब्दस्य शसादौ दत आदेशे तत्सिद्धेःशुद्धादेः परतः दन्तस्य तु दत्रादेशे
“शुद्ददन् लोलकुण्डलः” भट्टिः।
“सुदतीजनमज्जनार्तितेः” नैष॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्¦ m. (-दन्तः-दन्तौ-दन्तः) 2nd case plu. (दतः) A tooth: see दन्त; the nasal is dropped after the 2nd case. E. दम् to subdue, affix डत्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत् [dat], m. A tooth; (a word optionally substituted for दन्त in all the case-forms after the acc. dual. It has no forms for the first five inflections). -Comp. -छदः (-दच्छदः) a lip; रभसा दष्ठदच्छदम् Bhāg.7.2.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत् m. (taking the form दन्तin the strong cases Pa1n2. 6-1 , 63 )a tooth RV. ( nom. दन्, x , 115 , 2 ) AV. VS. S3Br. A1s3vGr2. BhP.

दत् m. often ifc. ( Pa1n2. 5-4 , 141-145 )See. अ-etc.

दत् m. अ-दत्-क

दत् m. दच्-छद([ cf. ? , Lat. dens etc. ])

"https://sa.wiktionary.org/w/index.php?title=दत्&oldid=500129" इत्यस्माद् प्रतिप्राप्तम्