यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशनम्, क्ली, (दश्यते इव शरीरमनेनेति । दन्श + करणे ल्युट् । दहदशेति निर्द्देशात् क्वचिद- कित्यपि नलोपः ।) कवचम् । शिखरे, पुं । इति मेदिनी । ने, ७४ ॥

दशनः, पुं, क्ली, (दश्यतेऽनेनेति । दन्श-- ल्युट् । दहदशेति निर्द्देशात् अत्र अकित्यपि न- लोपः ।) दन्तः । इत्यमरभरतौ ॥ (यथा, रघुः । ५ । ५२ । “उवाच वाग्मी दशनप्रभाभिः संवर्द्धितोरःस्थलतारहारः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशन पुं।

दन्तः

समानार्थक:रदन,दशन,दन्त,रद,द्विज,कुञ्ज

2।6।91।1।2

रदना दशना दन्ता रदास्तालु तु काकुदम्. रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशन¦ न॰ दश्यतेऽनेन वा दन्श--भाषे करणादौ वा ल्युट् नि॰नलोपः।

१ कवचे वर्मणि

२ शिखरे पु॰ मेदि॰।

३ दन्ते पुंन॰अमरः।
“वभौ सदशनज्योत्स्ना सा विभोर्वदनीद्भवा” रघुः।
“तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम्” मनुः।
“ताम्बूलाक्तं दशनमसकृत् दर्शयन्तीह चेटी” सा॰ द॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशन¦ mn. (-नः-नं) A tooth. m. (-नः) The peak of a mountain. n. (-नं) Armour, mail. E. दंश् to bite, affix भावे करणादौ ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशन [daśana] दष्ट [daṣṭa], दष्ट See under दंश्.

दशनः [daśanḥ] नम् [nam], नम् [दंश् भावे करणादौ वा ल्युट् नि˚ नलोपः]

A tooth; मुहुर्मुहुर्दशनविखण्डितोष्ठया Śi.17.2; शिखरिदशना Me.84; Bg.11.27.

Biting. -नः The peak of a mountain. -नम् An armour (also m..). -Comp. -अंशुः brightness of the teeth; अथ मौलिगतस्येन्दोर्विशदै- र्दशनांशुभिः (उपचिन्वन्) Ku.6.25. -अङ्कः a tooth-mark, bite.

उच्छिष्टः a lip.

a kiss.

a sigh. -छदः, वासस् n.

a lip.

a kiss. -पदम् a bite, toothmark; दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् Gīt.8.-बीजः the pomegranate tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशन m. ( दंश्)( n. L. Sch. )a tooth Mn. etc. ( ifc. f( आ). iii , 10 MBh. xii Megh. etc. )

दशन m. a bite Va1tsya1y. i , 1 , 2 a peak L.

दशन n. (= दंश्)armour L.

"https://sa.wiktionary.org/w/index.php?title=दशन&oldid=286642" इत्यस्माद् प्रतिप्राप्तम्