यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिव, इ प्रीतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) इ, दिन्व्यते । प्रीतिरिह प्रीती- करणम् । दिन्वति लोकः पितरम् । इति दुर्गा- दासः ॥

दिव, क अर्द्दे । इति कविकल्पदुमः ॥ (चुरां-परं- सकं-सेट् ।) क, देवयति । अर्द्द इह पीडन- मिति मैत्रेयः । यातनं गमनं वेति रमानाथः । इति दुर्गादासः ॥

दिव, क ङ परिकूजने । इति कविकल्पद्रुमः ॥ (चुरां-आत्मं-अकं-सेट् ।) क ङ, परिदेवयते कश्चित्तस्य राष्ट्रे न दुःखितः । इति हलायुधः । इति दुर्गादासः ॥

दिव, य उ जिगीषेच्छयोः । पणौ । द्युतौ । क्रीडा- याम् । गतौ । इति कविकल्पद्रुमः ॥ (दिवां- परं-अकं-सकं-च सेट् । उदित्त्वात् क्त्वावेट् ।) य, दीव्यति । उ, देवित्वा द्युत्वा । दीव्यमानं शितान् वाणान् । इति भट्टौ ताच्छील्ये शतुः- शानः । पणिर्व्यवहारः स्तुतिश्च । व्यवहारस्तु क्रयविक्रयरूपः । द्युतावेवाकर्म्मकः । क्रीडा- यान्तु दीव्यतेः करणस्य नित्यं कर्म्मत्वम् । तत्र तृतीयाविभक्तिरेव विभाष्यते । इति साम्प्र- दायिकम् । तेन अक्षा दीव्यन्ते छात्रेण इति कर्म्मणि प्रत्ययः स्यात् । अक्षैर्दीव्यते छात्रे- णेति भावे प्रत्ययो न स्यात् अक्षैर्देवयति छात्रेण गुरुरित्यत्राप्यञ्यन्तस्य कर्त्तुः कर्म्मत्वं न स्यात् । तेनादुद्यू षयद्रामं मृगेण मृगलोचना । इति भट्टौ तु तेनेतिकरणं दुद्यूषेरेव न तु दीव्यतेः । तेनाकर्म्मकत्वात् राममित्यञ्यन्तकर्त्तुः कर्म्म- त्वम् । इति दुर्गादासः ॥

दिवम्, क्ली, (दीव्यन्त्यस्मिन्निति । दिव्यु क्रीडायाम् + घञर्थे अघिकरणे कः ।) स्वर्गः । (यथा, देवी- भागवते । ५ । ३ । १० । “गच्छ वीर । महाबाहो दूतत्वं कुरु मेऽनघ ! । ब्रूहि शक्रं दिवं गत्वा निःशङ्कः सुरसन्निधौ ॥”) आकाशम् । इति मेदिनी । वे, ११ ॥ वनम् । दिवा । इति हेमचन्द्रः । २ । ५२ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिव¦ प्रीतौ भ्वा॰ पर॰ सक॰ सेट् इदित्। दिन्वति अदिन्वीत्।

दिव¦ जिगोषायां क्रीडायां च अक॰ पणे व्यवहारे इच्छायांस्ततौ च सक॰ दिवा॰ पर॰ सक॰ सेट्। अस्य करणस्य वा कर्म-संज्ञा। अक्षैरक्षान् वा दीव्यति अदेवीत् दिदेव। देवित्वाद्यूत्वा देवनं दिदिवान् दुद्यूवान्
“अदीव्यद्रौद्रमत्युग्रम्” भट्टिः।
“उवाच दीव्याव पुनर्वहुवित्तं मयाऽर्जितम्” भा॰ व॰

७८ अ॰
“दिव्यामि शकुने! त्वया” भा॰ स॰

७४ अ॰
“ततस्तु भाते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः वा॰ व॰

६१ अ॰।
“तदाऽदेवीत् पाण्डवीऽजातशत्रुः” भा॰ स॰

६५ अ॰। आर्षे[Page3585-b+ 38] तु क्वचित् तङ्।
“प्रव्रज्यायेव दीव्येत विना दुर्द्यूतदे-विनम्” भा॰ वि॰

१८ अ॰
“अक्षानुखा पुनर्द्यूतमेहिदीव्यस्व भारत!” भा॰ स॰

७४ अ॰।
“के तत्रान्ये कितवादीव्यमाना विना राज्ञो धृतराष्ट्रस्य पुत्रैः”

५६

० श्लो॰
“दिवस्तदर्थस्य” पा॰ व्यवहारक्रीडार्थत्वेऽस्य कर्म्मणिषष्ठी शतस्यदीव्यति। तदर्थस्य किं ब्राह्मणं दीव्यति स्तौतीत्यर्थः सि॰ कौ॰। द्यूतं जिगीषायामन्यत्र आद्यूनःजिगीषाशून्य इत्यर्थः। टिदेविषति दुद्यूषति देवयति तेअदिदिवत् त।
“तेनादुद्यूषयद्रामं मृगेण मृगलोच-ना” भट्टिः। देदिवीति देद्योतिउपसर्गपूर्वस्य तत्तदुपसर्गद्योत्यार्थयुक्ते तदर्थे।

दिव¦ कूजने चु॰ आत्म॰ सक॰ सेट्। देवयते अदिदेवत।

दिव¦ अर्द्दे चु॰ उभ॰ सक॰ सेट्। देवयति ते अदीदिवत् त।

दिव¦ न॰ दीव्यत्यत्र घञर्थे आधारे क।

१ स्वर्गे। दिवौकद्धःत्रिदिवः।

२ आकाशे मेदि॰।

३ दिने

४ वने च हेमच॰। तत्र स्नर्गे
“लोकपालैर्महाभागैर्दिवं देववरैरिव” भा॰ व॰

१६

१ अ॰ दिने
“शुशुभेऽभ्यधिकं राजन्। दिवं ज्योतिर्गणैरिव” हरिवं॰

९३ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिव (उ) दिवु¦ r. 4th cl. (दीव्यति)
1. To play, to sport, to play with, to romp or gambol.
2. To desire, to overcome, to be ambitious of surpassing, &c.
3. To deal, to traffic, to buy or sell.
4. To shine, to be splendid or beautiful.
5. To praise.
6. To be glad, to rejoice.
7. To be mad, to be wild or inflated with pride, passion, &c.
8. To be sleepy or sluggish.
9. To love, to desire.
10. To go. r. 10th cl. (देवयति-ते)
1. To suffer pain.
2. To ask, to beseech or beg.
3. To move, to go.
4. (-ति-ते) To lament, to wail, to mourn audibly. (इ) दिवि r. 1st cl. (दन्वति)
1. To please.
2. To be pleased. जिगीषायां व्रीडायां च अक० पणे व्यवहारे, इच्छायां स्तुतौ च सक० दिवा० पर० सेट् | चुरा० कूजने आत्मने० सक० सेट् | अर्दे चुरा० उभ० सक० सेट् | प्रीतौ भ्वा० पर० सक० सेट् इदित् |

दिव¦ n. (-वं)
1. Heaven, paradise.
2. Heaven, sky, atmosphere.
3. A day.
4. A wood, a thicket. E. दिव् to play, to shine, &c. affix घञर्थे आधारे वा कः see the preceding.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवम् [divam], [दीव्यत्यत्र घञर्थे आधारे क]

Heaven.

The sky; see दिव्; दिवं ते शिरसा व्याप्तम् Mb.12.47.88.

A day.

A forest, wood, thicket.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिव n. heaven , sky MBh. Hariv.

दिव n. day , esp. in दिवे-दिवे, day by day , daily RV. and ifc. ( g. शरदादि)

दिव n. wood L. [ cf. अहर्-, त्रि-, नक्तं-, नक्तं-बृहद्-. रात्रिम्-, सु-; cf. also ? Fo in ? Lat. (?) biduum.]

"https://sa.wiktionary.org/w/index.php?title=दिव&oldid=500234" इत्यस्माद् प्रतिप्राप्तम्