यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धी, ओ ङ य आराधे । नादरे । इति कविकल्प- द्रुमः ॥ (दिवां-आत्मं-सकं-अनिट् ।) अनादर इति कातन्त्रादौ । ओ, धीनः । ङ य, धीयते खलं लोकः । इति दुर्गादासः ॥

धीः, स्त्री, (ध्यै चिन्तने + भावे क्विप् । सम्प्रसार- णञ्च ।) बुद्धिः । इत्यमरः । १ । ५ । १ ॥ (यथा, मनौ । ६ । ९२ । “धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धी स्त्री।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

1।5।1।1।4

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धी¦ अनादरे आराधने च दिवा॰ आत्म॰ सक॰ अनिट्। धीयते अधेष्ट। दिध्ये ओदित् धीनः।
“सत्यं परंधीमहि” भाग॰

१ ।

१ ।

१ कातन्त्रमतेऽस्य ओदित्त्वं नास्तिधीत इति। वेदे तु न ओदित्
“धीतः विश्वान्यश्विना-युधं प्रधीतान्यगच्छम्” ऋ॰

८ ।

८ ।

१०
“सखीयते संधीत-मश्नुतम्”

८ ।

४० ।

३ । आधारे अक॰ इत्यन्ये।

धी¦ स्त्री ध्यै सम्प॰ भावे--क्विप् संप्रसारणञ्च।

१ बुद्धौ ज्ञानेअमरः।
“प्रसीद कथयात्मानं न धियां पथि। वर्त्तसे” कुमा॰।

२ मानसवृत्तिभेदे
“तत्राज्ञानं धिया नश्ये-दाभासात्तु घटः स्फुरेत्” वेदान्त॰
“धियो योनःप्रचोदयात्” गायत्री सा च न्यायनये आत्मवृत्तिः।
“बुद्ध्यादि षट्कं संख्यादिपञ्चकं भावना तथा। धर्मा-धर्मौ गुणा एते आत्मनः स्युश्चतुर्दश” भाषा॰। वेदान्तमते[Page3892-a+ 38] मनोवृत्तिः।
“कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धाधृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव” श्रुतिः।

४ क-र्मणि च
“उधः स धियामुदञ्चनः” ऋ॰

५ ।

११ ।

१६ ।
“धियां कर्मणाम्” भा॰
“धीभिश्चन मनसा स्वेभिर-क्षभिः” ऋ॰

१ ।

१३

९ ।

२५ मनसि च
“धीजवनोऽसिसोम!” ऋ॰

९ ।

८८ ।


“धीजवनः मनोवेगः” भा॰धीगुणशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धी (ओ ङ) ओधीङ्¦ r. 4th cl. (धीयते)
1. To contain, to hold.
2. To light, to disregard or despise.
3. To accomplish. With अन्तर, To dis- appear, to become invisible. दिवा० आ० सक० अनिट् |

धी¦ f. (-धीः) Understanding, intellect. E. ध्यै to meditate, affix क्विप्, the final diphthong rejected, and the semi-vowel changed to its congen- er इ, which becomes long. धै-सम्प-भावे-क्किप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धी [dhī], 4 Ā (धीयते)

To disregard, disrespect.

To propitiate.

To hold, contain.

To accomplish, fulfil.

धीः [dhīḥ], [ध्यै भावे क्विप् संप्रसारणं च]

(a) Intellect, understanding; धियः समग्रैः स गुणैरुदारधीः R.3.3; cf. कुधी, सुधी &c. धियो यो नः प्रचोदयात् Gāyatrimantra; तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत् Vedāntasāra. (b) Mind; दुष्टधी wicked-minded; स्थितधीः किं प्रभाषेत Bg.2.54; R.3.3.

Idea, imagination, fancy, conception; न धियां पथि वर्तसे Ku.6.22; ध्यायन्ति चान्यं धिया Pt.136.

A thought, intention, purpose, propensity; इमामहं वेद न तावकीं धियम् Ki.1.37.

Devotion, prayer.

A sacrifice.

Knowledge, science.

(in Horoscope) The fifth house from the लग्न. -Comp. -इन्द्रियम् an organ of perception (= ज्ञानेन्द्रिय q. v.; मनः कर्णस्तथा नेत्रं रसना च त्वचा सह । नासिका चेति षट् तानि धीन्द्रियाणि प्रचक्षते ॥ -गुणाः (pl.) intellectual qualities: they are: शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहो$र्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ Kāmandaka. (sing.) (नमो) अखिलधीगुणाय Bhāg.8.3.28. -पतिः (धियांपतिः) Bṛihaspati, the preceptor of the gods. -मन्त्रिन् m.,

सचिवः a minister for counsel (opp. कर्मसचिव 'a minister for action or execution').

a wise or prudent adviser. -विभ्रमः hallucination. -शक्तिः f. intelletual quality or faculty. -सखः a counsellor, adviser, minister.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धी cl.3 A1. दीधीते, etc. RV. (See. दीधी; the forms धीमहिand अधायिbelong rather to 1. धा; pf. दीधय, धिम, धियुर्or ध्युर्, धिरेRV. AV. Br. )to perceive , think , reflect; wish , desire: Intens. देध्यत्TS.

धी f. thought , ( esp. ) religious thought , reflection , meditation , devotion , prayer( pl. Holy Thoughts personified) RV.

धी f. understanding , intelligence , wisdom (personified as the wife of रुद्र-मन्युBhP. ) , knowledge , science , art

धी f. mind , disposition , intention , design( ifc. intent upon Ka1v. )

धी f. notion , opinion , the taking for( comp. ) RV. etc. ( यथा धियाor धिया न, according to thy wisdom or will ; इत्था धियाor धियः, willingly lit. such is thy will RV. )

धी f. N. of the 5th house from the लग्नVar.

धी cl.4 A1. धीयते, to contain , bold( Pass. of 1. धा?); to slight , disregard; to propitiate (?) Dha1tup. xxvi , 37.

धी f. for दी, splendour RV. iii , 34 , 5 ; vi , 3 , 3.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhī, ‘thought,’ is used several times in the Rigveda[१] to denote the ‘prayer’ or ‘hymn of praise’ of the singer. One poet speaks of himself as ‘weaving’ such a prayer,[२] while another refers to his ‘ancient ancestral hymn,’ which he refurbishes presumably for use.[३]

  1. i. 3, 5;
    135, 5;
    151, 6;
    185, 8;
    ii. 3, 8 (where it is connected with Sarasvatī);
    40, 5, etc.
  2. Rv. ii. 28, 5.
  3. Rv. iii. 39, 2.

    Cf. Zimmer, Altindisches Leben, 338.
"https://sa.wiktionary.org/w/index.php?title=धी&oldid=500481" इत्यस्माद् प्रतिप्राप्तम्