यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखानखि¦ अष्य॰ नखैश्च नखैश्च प्रहृत्य वृत्तं युद्धम्
“इच्कर्मव्यतिहारे” पा॰ इच् समा॰। परस्परनखाथातेन प्रवृत्तेयुद्धे
“कचाकचि युद्धमासीत् दन्तादन्ति नखानखि” भा॰ क॰

४९ अ॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखानखि [nakhānakhi], ind. [नखैर्नखैः प्रहृत्येदं युद्धं प्रवृत्तम्] Nail against nail. कचाकचि युद्धमासीद् दन्तादन्ति नखानखि Mb.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखानखि/ नखा-नखि ind. -nnail against -nnail , close fighting (with mutual scratching). MBh. viii , 2377 (See. केशा-केशि).

"https://sa.wiktionary.org/w/index.php?title=नखानखि&oldid=339019" इत्यस्माद् प्रतिप्राप्तम्