यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगः, पुं, (न गच्छतीति । न + गम् + डः । यद्वा, दह्यते इति । दह + “दहेर्गो लोपो दश्च नः ।” उणां । ५ । ६१ । इति गः । धातोरन्तलोपः । दस्य च नः ।) पर्व्वतः । (यथा, कुमारे । ७ । ७२ । “नवे दुकूले च नगोपनीतं प्रत्यग्रहीत् सर्व्वममन्त्रवर्ज्जम् ॥”) वृक्षः । इत्यमरः । ३ । ३ । १९ ॥ (यथा, महा- भारते । १ । ४३ । ६ । “तं दग्ध्वा स नगं नागः कश्यपं पुनरब्रवीत् । कुरु यत्नं द्बिजश्रेष्ठ ! जीवयैनं वनस्पतिम् ॥” स्थावरमात्रम् । यथा, विष्णुपुराणे । १ । ५ । ६ । “मुख्या नगा यतश्चोक्ता मुख्यसर्गस्ततस्त्वयम् ।” “नगाः स्थावराः ।” इति तट्टीकायां स्वामी ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

3।3।19।1।2

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ। आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

नग पुं।

वृक्षः

समानार्थक:वृक्ष,महीरुह,शाखिन्,विटपिन्,पादप,तरु,अनोकह,कुट,शाल,पलाशिन्,द्रुद्रुम,अगम,नग,अग,शिखरिन्,अद्रि,विष्टर,धव

3।3।19।1।2

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ। आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥

अवयव : शाखा,प्रधानशाखा,तरुमूलम्,शाखामूलम्,वृक्षकोमलत्वक्,वृक्षत्वक्,काष्ठम्,पत्रम्,वृक्षफलम्,पुष्पादिबन्धनम्,अपक्वफलम्,शुष्कफलम्,पुष्पम्

सम्बन्धि2 : वृक्षादिदैर्घ्यः,वृक्षविस्तारः

 : देववृक्षः, द्वारस्तम्भोपरिस्थितदारुः, पुष्पाज्जातफलयुक्तवृक्षः, विनापुष्पं_फलितवृक्षः, यथाकालम्_फलधरः, ऋतावपि_फलरहितसस्यः, फलसहितवृक्षः, प्रफुल्लितवृक्षः, शाखापत्ररहिततरुः, सूक्ष्मशाखामूलयुतवृक्षः, स्कन्धरहितवृक्षः, पिप्पलवृक्षः, कपित्थः, उदुम्बरः, कोविदारः, सप्तपर्णः, राजवृक्षः, जम्भीरः, वरणः, पुन्नागः, निम्बतरुः-वकायिनी, तिनिशः, आम्रातकः-अम्बाडा, मधूकः, जलजमधूकः, पीलुः, पर्वतपीलुः, अङ्कोलः, पलाशः, वेतसः, शिग्रुः, अरिष्टः-रीढा, बिल्ववृक्षः, प्लक्षः, वटवृक्षः, श्वेतलोध्रः, आम्रवृक्षः, गुग्गुलुवृक्षः, शेलुवृक्षः, प्रियालवृक्षः, काश्मरीवृक्षः, बदरीवृक्षः, विकङ्कतः, नारङ्गी, तिन्दुकः, कटुतिन्दुकः, मुष्ककवृक्षः, तिलकवृक्षः, झावुकः, कुम्भी, रक्तलोध्रः, पार्श्वपिप्पलः, कदम्बः, भल्लातकी, कपीतनवृक्षः, अम्लिकावृक्षः, जीवकः, सालवृक्षः, अर्जुनवृक्षः, क्षीरिका, इङ्गुदी, भूर्जवृक्षः, शाल्मलिः, करञ्जवृक्षः, रोहितकवृक्षः, खदिरः, दुर्गन्धिखदिरः, श्वेतखदिरः, एरण्डः, शमीवृक्षः, मयनफलवृक्षः, देवदारुवृक्षः, पाटला, प्रियङ्गुवृक्षः, शोणकः, आमलकी, विभीतकी, हरीतकी, सरला, कर्णिकारः, लिकुचः, पनसवृक्षः, कदुम्बरी, निम्बः, शिंशपा, शिरीषः, चम्पकः, बकुलः, अशोकः, दाडिमः, चाम्पेयः, अरणिः, कुटजः, करमर्दकः, तमालः, सिन्दुवारः, हस्तिकर्णाभपत्रः, धातकी, नन्दिवृक्षः, त्वक्पत्रम्, तालवृक्षः, नालिकेरः, क्रमुकवृक्षः, खर्जुरवृक्षः, केतकवृक्षः, रक्तचन्दनः, दन्तिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग¦ पु॰ न गच्छति गम--ड
“नगोऽप्राणिषु” पा॰ नञो ननलोपः।

१ पर्वते

२ वृक्षे च अमरः।
“नगजा नगजादयिता दयिताः” भट्टिः
“नगाह्वयो नाम नगारिसूनुः” भा॰ वि॰

३९ अ॰। अप्राणिष्वित्युक्तेः अगो वृश्चिकः शीते-नेत्यादौ नलोपः इति बोध्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग¦ m. (-गः)
1. mountain.
2. A tree. E. न not, गम् to go, affix ड, im- moveable; or दह् to burn, Una4di affix ग, ह rejected, and द changed to न।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगः [nagḥ], [न गच्छति, गम्-ड]

A mountain; हिमालयो नाम नगाधिराजः Ku.1.1;7.72; न गजा नगजा दयिता दयिताः Bk. 1.9.

A tree; अभ्यधावत् क्षितितलं सनगं परिकम्पयन् Bhāg. 1.15.29; Śi.6.79.

A plant in general.

The sun.

A serpent.

The number 'seven' (from सप्तकुलाचल-गिरि). -Comp. -अटनः a monkey. -अधिपः, -अधिराजः,

इन्द्रः Himālaya (the lord of mountains); रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् R.2.28.

the Sumeru mountain. -अरिः an epithet of Indra; नगाह्वयो नाम नगारिसूनुः Mb. -आपगा, -निम्नगा a mountainriver, torrent; संभूयाम्भोधिमभ्येति महानद्या नगापगा Śi.2.1; सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः Śi.2.14. -आवासः a peacock. -उच्छ्रायः the height of a mountain. -उत्था, -मुस्ता N. of a plant (Mar. नागरमोथा). -ओकस m.

a bird (in general).

crow.

a lion.

the fabulous animal called शरभ. -ज a. produced in a mountain, mountain-born; Bk.1.9. (-जः) an elephant. -जा, -नन्दिनी epithets of Pārvatī. -नदी f. A mountain-river; see नगापगा; विश्रान्तः सन् व्रज नगनदीतीर- जातानि सिञ्चन् Me.

पतिः the Himālaya mountain. भजामस्त्वां गौरीं नगपतिकिशोरीमविरतम् A. L.3.

the moon (as the lord of plants and herbs). -भिद् m.

an axe.

an epithet of Indra; उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे Āchārya-Ṣaṭpadī 4.

a crow. -मूर्धन् m. the crest or brow of a mountain. -रन्ध्रकरः an epithet of Kārtikeya; अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः R.9.2. -वाहनः an epithet of Śiva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग/ न--ग m. See. नग.

नग/ न-ग m. " not moving "(See. अ-ग) , a mountain( ifc. f( आ). ; See. स-नग) AV. etc. etc.

नग/ न-ग m. the number 7 (because of the 7 principal mountains ; See. कुल-गिरि) Su1ryas.

नग/ न-ग m. any tree or plant MBh. Ka1v. etc.

नग/ न-ग m. a serpent L.

नग/ न-ग m. the sun L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(वासिष्ठ) a sage of the epoch of III सावर्ण Manu. Br. IV. 1. ७९.
(II)--a Mt. surrounding the back portion of the शिला at गया; here the पितृस् give bali to यमराज and Dharmaraja. वा. १०८. २८. [page२-192+ २७]
"https://sa.wiktionary.org/w/index.php?title=नग&oldid=431561" इत्यस्माद् प्रतिप्राप्तम्