यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नव, [न्] त्रि, (नूयते स्तूयते प्रधानसंख्या- वाचकत्वेन । नु स्तवने + बाहुलकात् कणिन् गुणश्च । इत्युज्ज्वलदत्तः । १ । १५६ ।) संख्या- विशेषः । ९ नय इति भाषा । बहुवचनान्तो- ऽयम् । इति व्याकरणम् ॥ (यथा, रघ्रुः । ३ । ६९ । “इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ॥”) नववाचका यथा । अङ्गद्वारम् १ भूखण्डम् २ कृत्तरावणमस्तकः ३ सुधाकुण्डम् ४ व्याघ्री- स्तनः ५ सेषधिः ६ अङ्कम् ७ रसः ८ ग्रहः ९ । इति कविकल्पलता ॥ (तद्वति, त्रि । यथा, मनुः । ३ । २६९ । “षण्मासान् छागमांसेन पार्षतेन च सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥”)

नवः, पुं, (नु शि स्तवने + “ऋदोरप् ।” ३ । ३ । ५७ । इति भावे अप् ।) स्तवः । इति मेदिनी । वे, १५ ॥ रक्तपुनर्नवा । इति राजनिर्घण्टः ॥

नवः, त्रि, (नूयते स्तूयते इति । नु स्तुतौ + “ऋदो- रप् ।” ३ । ३ । ५७ । इति अप् ।) नूतनः । इत्यमरः । ३ । १ । ७७ ॥ (यथा, हितोपदेशे । १ । २३४ । “न स्त्रीणामप्रियः कश्चित् प्रियो वापि न विद्यते । गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम् ॥”) अभिनवान्यौषधानि प्रशस्तानि । यथा, -- “द्रव्याण्यभिनवान्येन प्रशस्तानि क्रियाविधौ । ऋते घृतगुडक्षौद्रधान्यकृष्णाविडङ्गतः ॥” इति नारायणदासकृतवैद्यपरिभाषा ॥ तद्वैदिकपर्य्यायः । “नवम् १ नूतम् २ नूतनम् ३ नव्यम् ४ इदा ५ इदानीम् ६ । षट् नवनामानि ।” इति वेदनिघण्टौ ३ व्यध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नव वि।

नूतनः

समानार्थक:प्रत्यग्र,अभिनव,नव्य,नवीन,नूतन,नव,नूत्न

3।1।77।2।6

पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः। प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नव¦ पु॰ नु--स्तवे भावे अप।

१ स्तवे मेदि॰ कर्मणि अप्।

२ नूतनेत्रि॰ अमरः

३ रक्तपुनर्नवायाम् पु॰ राजनि॰
“नवाम्बुभि-र्भूरिविलम्बिभिर्घनाः” शकु॰
“नवं नवं प्रीतिरहोक्लरोति”
“नवानघोधोवृहतः पयोधरान्” माघः

४ उशीनरनृपस्य पुत्रभेदे पु॰

५ तत्पत्न्यां स्त्री
“उशीनरस्यपत्न्यस्तु पञ्च राजर्षिवंशजाः। नृगा कृमिर्नवा दर्वा पञ्चमीच दृशद्वती। उशीनरस्य पुत्रास्तु पञ्च तासु कुलो-[Page3985-b+ 38] द्वहाः। तपसा चैव महता जाता वृद्धस्य चात्मजाः। नृगायास्तु नृगः पुत्रः कृम्या कृमिरजायत। नवायास्तुनवः पुत्री दर्वायाः सुव्रतोऽभवत्। दृशद्वृत्यास्तु संजज्ञेशिविरौशीनरो नृपः” हरिवं॰

३१ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नव¦ mfn. (-वः-वा-वं) New. m. (-वः) Praise, panegyric, celebration. E. नु to praise, &c. affix. कर्मणि भावे वा अप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नव [nava], a.

New, fresh, young, recent; चित्तयोनिरभवत्पुनर्नवः R.19.46; एते वयं पुनर्नवीकृताः स्मः Ś.5; क्लेशः फलेन हि पुनर्नवतां विधत्ते Ku.5.86; U.1.19; R.1.83;2.47;3.53; 4.3,11; Śi.1.4; नववयसि Mu.3.3.; Śi.3.31; Ki.9.43.

Modern.

वः A crow.

Praise.

A young monk, novice; Buddha. -वम् ind. Recently, newly, lately, not long ago. -Comp. -अङ्गी a woman. नवाङ्गी कुरङ्गी दृगङ्गीकरोतु Jagannātha.

अन्नम् new rice or grain.

a ceremony performed on first eating the new rice.-अम्बु n. fresh water. -अहः the first day of a fortnight. -इतर a. old; न च योगविधेर्नवेतरः स्थिरधीरा परमात्म- दर्शनात् (विरराम); R.8.22. -उद्धृतम् fresh butter.

ऊढा, पाणिग्रहणा a newly married woman, a bride; आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः H.1.185. Bh.1.4; नवपाणि- ग्रहणां वधूमिव (सदयं बुभुजे) R.8,7.

a kind of heroine (in dramas); "लज्जाभरपराधीनरतिर्नवोढा"; बलान्नीता पार्श्वं मुख- मनुमुखं नैव कुरुते, धुनाना मूर्धानं क्षिपति वदनं चुम्बनविधौ । हृदिन्यस्तं हस्तं क्षिपति गमनारोपितमना, नवोढा वोढारं रमयति च सन्तापयति च ॥ Ras. M.

कारिका, कालिका, फलिका a woman newly married.

a woman in whom menstruation has recently commenced. -छात्रः a fresh student, novice, tyro. -द्वीपः N. of a place (modern Nuddea, at the confluence of भागीरथी and जलङ्गी). -नी f. -नीतम् fresh butter; अहो नवनीतकल्पहृदय आर्यपुत्रः M.3. दुग्धोत्थं नवनीतं तु चक्षुष्यं रक्तपित्तनुत् Āyurveda. ˚धेनुः A cow made of butter, fit to be offered to a Brahmaṇa.

नीतकम्, नीतजम् clarified butter.

fresh butter. -पाठकः a new teacher. -प्रसूता a woman who has lately brought forth (a child). -प्राशनम् eating of new rice. -मल्लिका, -मालिका a kind of jasmine. -यज्ञः an offering of the first fruits of the harvest. -यौवनम् fresh youth, bloom or prime of youth. (-ना) a young woman. -राजस् f. a girl who has recently menstruated.

वधूः, वरिका a newly-married girl.

a daughter-in-law. -वल्लभम् a kind of sandal. -वस्त्रम् new cloth. -शस्यम् the first fruits of the year's harvest. -शशिभृत् m. an epithet of Śiva; रक्षाहेतोर्नवशशिभृता वासवीनां चमूनामत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः Me.45. -श्राद्धम् a श्राद्ध performed on odd days after death i. e. on the third, fifth, seventh, ninth, eleventh. -सारः a kind of Āyurvedic decoction; नवसारो भवेच्छुद्धश्चूर्णतोयैर्विपाचितः । दोलायन्त्रेण यत्नेन भिषग्भिर्योगसिद्धये ॥ Vaidyachandrikā. -सूतिः f.,

सूतिका a milch-cow.

a woman recently delivered.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नव mf( आ)n. (prob. fr. 1. नु)new , fresh , recent , young , modern ( opp. to सन, पुराण) RV. etc. etc. (often in comp. with a subst. e.g. नवा-न्नSee. Pa1n2. 2-1 , 49 ; or with a pp. in the sense of " newly , just , lately " e.g. नवो-दित, below)

नव m. a young monk , a novice Buddh.

नव m. a crow L.

नव m. a red-flowered पुनर्-नवाL.

नव m. N. of a son of उशीनरand नवाHariv.

नव m. of a son of विलोमन्VP.

नव n. new grain , Kaus. [ cf. Zd. nava ; Gk. ? for ? ; Lat. novus ; Lith. nau4jas ; Slav. no8vu8 ; Goth. niujis ; Angl.Sax. ni7we ; HGerm. niuwi ; niuwe , neu ; Eng. new.]

नव m. (2. सु)praise , celebration L.

नव m. (5. नु)sneezing Car.

नव in त्रि-णवSee. etc. in comp. = वन्.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of स्वारोचिष Maru. Br. II. ३६. १९.
(II)--a son of नवा and उशीनर; chief of Nava- राष्ट्र. Br. III. ७४. १९ and २१; M. ४८. १८ and २१; वा. ९९. २०, २२. Vi. IV. १८. 9.
"https://sa.wiktionary.org/w/index.php?title=नव&oldid=500570" इत्यस्माद् प्रतिप्राप्तम्