यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट्यशाला, स्त्री, (नाट्यस्य नृत्यगीतादेः शाला गृहम् ।) प्रासादद्वारसमीपगृहम् । नाट- मन्दिर इति भाषा । यथा, -- “नाट्यशाला च कर्त्तव्या द्वारदेशसमाश्रया ॥” इति गरुडपुराणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट्यशाला¦ स्त्री

६ त॰। नाट्यस्य नाट्यार्थं शाला। (नाटमन्दिर) देवप्रासादसम्मुखस्थे गृहे
“नाट्यशालाच कर्त्तव्या द्वारदेशसमाश्रया” गरुडपु॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट्यशाला/ नाट्य--शाला f. dancing-room Ga1rud2aP.

नाट्यशाला/ नाट्य--शाला f. a theatre W.

"https://sa.wiktionary.org/w/index.php?title=नाट्यशाला&oldid=349595" इत्यस्माद् प्रतिप्राप्तम्