यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायः, पुं, (नीयतेऽनेनेति । नी + “श्रिणीभुवो ऽनुपसर्गे ।” ३ । ३ । २४ । इति करणे घञ् ।) नयः । नीतिः । इत्यमरः । ३ । २ । ९ ॥ (यथा, भट्टिः । ७ । ३६ । “यात यूयं यमश्रायं दिशं नायेन दक्षिणाम् ॥” नी + भावे घञ् ।) प्रापणम् । इति नीधातु- दर्शनात् ॥ (नयति प्रापयतीति । नी + “दुन्योर- नुपसर्गे ।” ३ । १ । १४२ । इति णः । उपायः । यथा, भट्टिः । ६ । ८२ । “नायः कोऽत्र स येन स्यां वताहं विगतज्वरः ॥” नेतरि, त्रि । यथा, ऋग्वेदे । ६ । २४ । १० । “सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाय पुं।

नीतिः

समानार्थक:अभ्रेष,न्याय,कल्प,देशरूप,समञ्जस,नय,नाय,धर्म

3।2।9।1।4

ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाय¦ त्रि॰ नी--कर्त्तरि ण।

१ नेतरि

२ उपाये
“नायः कोऽत्रस येव स्यां वताहं वि{??}तज्वरः” भट्टिः। भावे घञ्।

३ नीतौ नयने पु॰
“यात यूयं यमश्रायं दिशं नायेनदक्षिणाम्” भट्टिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाय¦ m. (-यः)
1. Guiding, directing, (morally or physically.)
2. Policy.
3. Obtaining.
4. Means, expedient. E. णी to guide, &c. affix ण or घञ्; also with अच् affix नय।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायः [nāyḥ], [नी-कर्तरि ण]

A leader, guide.

Guiding, directing.

Policy, prudence; यात यूयं यमश्रायं दिशं नायेन दक्षिणाम् Bk.7.36.

Means, expedient; नायः को$त्र स येन स्यां बताहं विगतज्वरः Bk.6.82.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाय m. ( नी)a leader , guide RV. vi , 24 , 10 ; 46 , 11 (proper N. Sa1y. ; See. अश्व-, गो-)

नाय m. guidance , direction L.

नाय m. policy , means , expedient Bhat2t2. Sch.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nāya in two passages of the Rigveda[१] is, according to the St. Petersburg Dictionary, probably a proper name. Sāyaṇa takes the word to mean ‘leader,’ while Pischel[२] considers it a gerund with passive sense.

  1. vi. 24, 10;
    46, 11.
  2. Vedische Studien, 1, 41. For other explanations, see Oldenberg, ṚgvedaNoten, 1, 123, 370.
"https://sa.wiktionary.org/w/index.php?title=नाय&oldid=473771" इत्यस्माद् प्रतिप्राप्तम्