यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्द् [nind], 1 P. (निन्दति, निन्दित, प्रणिन्दति) To blame, censure, find fault with, revile, reproach, condemn; निनिन्द रूपं हृदयेन पार्वती Ku.5.1; सा निन्दन्ती स्वानि भाग्यानि बाला Ś. 5.3; Bg.2.36; Ms.3.42.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्द् or निद्cl.1 P. निन्दति, ep. also ते(the form निद्only in 3. pl. pf. निनिदुस्, in the Desid. and in some deriv. See. under 1. निद्and निनित्सुbelow ; pf. निनिन्दMBh. ; aor. अनिन्दिषुर्RV. ; निन्दिषत्AV. ; Pot. निन्द्यात्Up. ; fut. निन्दिष्यतिVop. ; निन्दिताMBh. ; ind.p. -निन्द्यib. ) , to blame , censure , revile , despise , ridicule RV. etc. etc. : Desid. निनित्सति, ते, to wish to blame etc. RV. A1s3vS3r. [ cf. Gk. ?.]

"https://sa.wiktionary.org/w/index.php?title=निन्द्&oldid=507634" इत्यस्माद् प्रतिप्राप्तम्