संस्कृतं सम्पाद्यताम्

निर्वाह  : (पु.)

अनुवादानी सम्पाद्यताम्

  • English : end
  • French : fin f.

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वाह¦ पु॰ निर् + वह--घञ्।

१ कार्य्यसम्पादने

२ निष्पादने

३ समाप्तौ च।
“यावता स्यात् स्वनिर्वाहः स्वोकुर्य्यात्ताव-[Page4103-b+ 38] देव तु” नारदीयपु॰
“स्वतिथ्या कर्मानिर्वाहे” ति॰ त॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वाहः [nirvāhḥ], 1 Carrying on, accomplishing, performing.

Completion, end.

Carrying to the end, supporting, steadfast adherence, perseverance; निर्वाहः प्रति- पन्नवस्तुषु सतामेतद्धि गोत्रव्रतम् Mu.2.18.

Subsisting on.

Sufficiency, competent provision, competency.

Describing, narrating.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वाह/ निर्- m. carrying on , accomplishing , performing , completion Ka1v.

निर्वाह/ निर्- m. describing , narrating Sa1h.

निर्वाह/ निर्- m. steadfastness , perseverance Mudr.

निर्वाह/ निर्- m. sufficiency , subsistence , livelihood Ra1jat. Kull.

"https://sa.wiktionary.org/w/index.php?title=निर्वाह&oldid=506762" इत्यस्माद् प्रतिप्राप्तम्