यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीतिः, स्त्री, (नीयन्ते संलभ्यन्ते उपायादय ऐहिकामुष्मिकार्था वास्यामनया वा । नी + अन्यत्तु औशनससूत्रकामन्दकपञ्चतन्त्रनीति- मयूखहितोपदेशचाणक्यभारतीय-राजधर्म्मादौ द्रष्टव्यम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीति¦ स्त्री नीयन्वे उन्नीयन्तेऽर्था अत्रानया वा नी--क्तिन्।

१ शुक्राद्युक्तराजविद्यायां कार्यकारणयोरभेदात्

२ तच्छ्रास्त्रेच। भावे क्तिन्।

३ प्रापणे

४ नये च मेदि॰।

५ तदधिष्टावृदेवीभेदे
“शिष्टाश्च देव्यः प्रवराः ह्रीः कीर्त्तिर्द्युतिरेवच। प्रभा धृतिः क्षमा भूतिर्नीतिर्विद्या दया मतिः” हरिवं॰

२५

६ अ॰।
“नीतिरापदि यद्गम्यः परस्तन्मानिनोह्रिये” माघः नीतिश्च कामन्दकीयशास्त्रादौ दृश्या। (
“नीतिस्ते पुष्करोक्ता तु रामोक्ता लक्ष्मणाय या। जयाय तां प्रवक्ष्यामि शृणु धर्मादिवर्द्धनीम्। न्याये-नार्जनमर्थस्य बर्द्धनं रक्षणं चरेत्। सत्पत्रे प्रतिपत्तिश्चराजवृत्तं चतुर्विधम्। नयस्य विनयो मूलं विनयःशास्त्रनिश्चयात्। विनयो हीन्द्रियजयस्तैर्युक्तः पाल-येन्महीम्। शास्त्रं प्रज्ञा धृतिर्दाक्ष्यं प्रागल्भ्यं धारयि-ष्णुता। उत्साहो वान्मि{??}औदार्यमापत्कालसहिष्णु ता। प्रभावः शुचिता मैत्री त्यागः सत्यं कृवज्ञता। कुलंशीलं दमश्चेति गुणाः सम्पत्तिहेतवः। प्रकीर्णविष-यारणे{??}वन्तं विप्रमाथिनम्। ज्ञानाङ्कुशेन कुर्वीत[Page4127-a+ 38] वश्यमिन्द्रियदन्तिनम्। कामः क्रोधस्तथा लोभो हर्षोमानो मदस्तथा। षड्वर्गमुत्सृजेदेनमस्मिं स्त्यक्ते सुखीनृपः। आन्वीक्षिकीं त्रयीं वार्त्तां दण्डनीतिं च पा-र्थिवः। तद्विद्यैस्तत्क्रियोपैतैश्चिन्तयेद्विनयान्वितः। आन्वी-क्षिक्यार्थविज्ञानं धर्मार्थौ च त्रयीस्थितौ। अर्थानर्थौ तुवार्त्तायां दण्डनीत्यां नयानयौ। अहिंसा सुनृता वाणीसत्यं शौचं दया क्षमा। वर्णिनां लिङ्गिनां चैव सा-मान्यो धर्म उच्यते। प्रजाः समनुगृह्णीयात् कुर्य्यादा-चारसंस्थितिम्। वाक् सूनृता दया दानं हीनोपगतरक्षणम्। इति वृत्तं सतां साधु हितं सत्पुरुषव्रतम्। आधिव्याधिपरीताय अद्य श्वो वा विनाशिने। कोहि राजा शरीराय धर्मापेतं समाचरेत्। न हि स्व-सुखमन्विच्छत् पीडयेत् कृपणं जनम्। कृपणः पीड्य-मानो हि मन्युना हन्ति पार्थिवम्। क्रियतेऽभ्यर्हणी-याय स्वजनाय यथाञ्जलिः। ततः साधुतरः कार्य्योदुजंनाय शिवार्धिना। प्रियमेवाभिधातभ्यं सत्सु नित्यंद्विषत्सु च। देवास्ते प्रियवक्तारः पशवः क्रूरवादिनः। शुचितास्तिक्यपूतात्मा पूजयेद्देवता सदा। देवतावद्सुरुजनमात्मवच्च सुहृज्जनम्। प्रणिपातेन हि गुरुंसतोऽमृषानुचेष्टितैः। कुर्वीताभिमुखान् भृत्यैर्देवान्सत्कृतकर्मणा। सद्भावेन हरेन्मित्रं सम्भ्रमेण च वा-न्धवान्। स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येनेतरंजनम्। अनिन्दा परकृत्येषु स्वधर्मपरिपालनम्। कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः। प्राणैरप्युपका-रित्वं मित्रायाव्यभिथारिणे। गृहागते परिष्वङ्गःशक्त्या दानं सहिष्णुता। स्वसमृद्धिष्वनुत्सेकः परवृद्धि-ष्वमत्सरः। परोपतापि वचनं मौनव्रतचरिष्णुता। षन्धुभिर्लद्धसंयोगः स्वजने चतुरखता। उचितानुविधा-वित्वमिति वृत्तं महात्मनाम्” अग्निपु

२२

७ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीति¦ f. (-तिः)
1. Guiding, directing.
2. Obtaining, acquirement, acquisi- tion.
3. Polity, political science, treating especially of the ad- ministrating of government, including the practice of morality in private life, both by the sovereign and his subjects. E. नी to guide or gain, aff. क्तिन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीतिः [nītiḥ], f.

Guidance, direction, management.

Conduct, manner of conducting oneself, behaviour, course of action.

propriety, decorum.

Policy, prudence, wisdom, right course; आर्जवं हि कुटिलेषु न नीतिः N.5.13; R.13.69; Ku.1.22.

A plan, contrivance, scheme; भूयः स्नेहविचेष्टितैर्मृगदृशो नीतस्य कोटिं पराम् Māl.6.3.

Politics, political scicence, statesmanship, political wisdom; आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती Śi.2.3; दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् Bg.1.38.

Righteousness, moral conduct, morality.

The science of morality, morals, ethics, moral philosophy; निन्दन्तु नीति- निपुणा यदि वा स्तुवन्तु Bh.2.83.

Acquirement, acquisition.

Giving, offering, presenting.

Relation, support. -Comp. -कुशल, -ज्ञ, -निपुण, -निष्ण, -विद् a.

one versed in policits, a statesman, politician.

prudent, wise; किं चित्रं यदि राजनीतिकुशलो राजा भवेद्धार्मिकः Udb.-घोषः N. of the car of Bṛihaspati. -दोषः error of conduct, mistake in policy. -बीजम् a germ or source of intrigue; ˚निवार्पणं कृतम् Pt.1.

विद्या political science, political economy.

moral science, ethics. -विषयः the sphere of morality or prudent conduct.

व्यतिक्रमः transgression of the rules of moral or political science.

error of conduct, mistake in policy. -शतकम् the 1 verses on morality by Bhartṛihari. -शास्त्रम् the science of ethics or of politics; morality. -सन्धिः method of policy; सुकृत्यं विष्णुगुप्तस्य मित्राप्तिर्भार्गवस्य च । बृहस्पतेर- विश्वासो नीतिसन्धिस्त्रिधा स्थितः ॥ Pt.2.41.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीति f. leading or bringing , guidance , management L.

नीति f. conduct , ( esp. ) right or wise or moral -cconduct or behaviour , prudence , policy (also personified) , political wisdom or science , moral philosophy or precept (also pl. ) Mn. MBh. Ka1v. etc.

नीति f. relation to , dependence on( इतरे-तरयोः) MBh.

नीति f. presenting , offering(?) Pa1n2. 5-3 , 77

नीति f. acquirement , acquisition W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the policy taught by शुक्र to the Asuras and sought by him from महेश्वर; फलकम्:F1: M. ४७. ७४, ७५; वा. ९७. १०५.फलकम्:/F according to बृहस्पति, it commences with साम for a conquering monarch; other अन्गस् are bheda, दान, and दण्ड; but the application depends on the place, time and resources of the enemy; in the case of Asuras only दण्ड can be recommended. फलकम्:F2: M. १४८. ६५-71.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=नीति&oldid=500705" इत्यस्माद् प्रतिप्राप्तम्