यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैष्ठिकः, त्रि, (निष्ठा विद्यतेऽस्येति । निष्ठा + मत्वर्थीयष्ठक् ।) ब्रह्मचर्य्यं कृत्वा यावज्वीवं “गुरुकुले यो वसति सः । यथा, -- नैष्ठिको ब्रह्मचारी च वसेदाचार्य्यसन्निधौ । तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ॥ अनेन विधिना देहं साधयेद्विजितेन्द्रियः । ब्रह्मलोकमवाप्नोति न चेह जायते पुनः ॥” इति गरुडपुराणम् ॥ (यथा, महाभारते । ३ । २८२ । २७ । “शतयोजनविस्तारं न शक्ताः सर्व्ववानराः । क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैष्ठिक¦ त्रि॰ निष्ठा नाशपर्य्यन्तं ब्रह्मचर्य्येण तिष्ठति नि-ष्ठायां मरणे वा विहितम् निष्ठायां भवः (आसक्तः) वाठक्। उपनयनोत्तरं मरणपर्य्यन्तं ब्रह्मचर्य्येण गुरुकुलेवासिनि

१ ब्रह्मचारिभेदे

२ मरणकाले विहिते कर्मणि

३ व्रतविशेषासक्ते च
“नैष्ठिको ब्रह्मचारी तु वसेदा-चार्य्यसन्निधौ। तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपिवा। अनेन विधिना देहं साधयन् विजितेन्द्रियः। ब्रह्मलोकमवाप्नोति नचेह जायते पुनः” याज्ञ॰
“निवे-दितो नैष्ठिकसुन्दरस्तया” कुमा॰
“विदधे विधिमस्यनैष्ठिकम्” रघुः स्त्रियां ङीप्।
“{??}माववस्थां पश्यन्त्यःपश्चिमां तव नैष्ठिकीम्” हरिव॰

८८ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैष्ठिक¦ mfn. (-कः-की-कं)
1. Relating to state or condition.
2. Beloning to the character or office of a perpetual student.
3. Firm, fixed.
4. Final.
5. Highest, perfect.
6. Completely verced in.
7. Vowing perpetual abstinence and chastity. m. (-कः) The Bra4hman who continues with his spiritual preceptor, and always remains in the condition of the religious student. E. निष्ठा certainty, ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैष्ठिक [naiṣṭhika], a. (-की f.)

Final, last, concluding; विदधे विधिमस्य नैष्ठिकम् R.8.25.

Decided, definitive, conclusive (as a reply.); एषा नो नैष्ठिकी बुद्धिः Mb.1.37.29.

Fixed, firm, constant; शान्तिमाप्नोति नैष्ठिकीम् Bg.5.12; भक्तिर्भवति नैष्ठिकी Bhāg.1.2.18.

Highest, perfect; मोदेन वां कामसुखैर्मदाद् वा यो नैष्ठिकं श्रोष्यति नास्य धर्मम् Bu. Ch.1.82.

Completely familiar with or versed in.

Vowing perpetual abstinence and chastity.

Obligatory; न चैतन्नैष्ठिकं कर्म त्रयाणां भूरिदक्षिण Mb.12.63.23. -कः [निष्ठा मरणं तत्पर्यन्तं ब्रह्मचर्येण तिष्ठति तिष्ठति निष्ठा-ठक्] A perpetual religious student who continues with his spiritual precept or even after the prescribed period, and vows life-long abstinence and chastity; निवेदितो नैष्ठिकसुन्दरस्तया Ku.5.62; cf. नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ Y.1.49 and उपकुर्वाण also.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैष्ठिक/ नै--ष्ठिक mf( ई)n. (or नैः-; See. 2. नि-ष्ठा)forming the end , final , last MBh. Hariv. Ragh.

नैष्ठिक/ नै--ष्ठिक mf( ई)n. definitive , fixed , firm MBh. R. Ya1jn5.

नैष्ठिक/ नै--ष्ठिक mf( ई)n. highest , perfect , complete MBh. Ka1v. Pur. (612396.2 -सुन्दरmfn. perfectly beautiful Kum. v , 62 )

नैष्ठिक/ नै--ष्ठिक mf( ई)n. completely versed in or familiar with( comp. ) Var.

नैष्ठिक/ नै--ष्ठिक mf( ई)n. belonging to the character or office of a perpetual student W.

नैष्ठिक/ नै--ष्ठिक m. a perpetual religious student or Brahman who observes the vow of chastity Ra1jat. BhP.

"https://sa.wiktionary.org/w/index.php?title=नैष्ठिक&oldid=402995" इत्यस्माद् प्रतिप्राप्तम्