यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वकृत्, पुं, (पक्वं करोति वेदनान्वितस्थलं परि- णमयति निष्पिष्टपत्रत्वगादिभिरिति । कृ + क्विप् ततस्तुक् ।) निम्बवृक्षः । इति शब्दचन्द्रिका ॥ (पक्वं करोति पचत्यन्नादिकमित्यर्थः ।) पाक- कर्त्तरि त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वकृत्¦ पु॰ पक्वं करोति कृ--क्विप्

६ त॰।

१ निम्बवृक्षे श-ब्दच॰

२ पाककर्त्तरि त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वकृत्¦ mfn. (-कृत्) Cooking, maturing, who or what does so. m. (-त्) The Nimba tree. E. पक्व ripe, and क्वत् what makes; the leaves of the plant are applied to phlegmonoid swellings, to induce suppuration.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वकृत्/ पक्व--कृत् mfn. cooking , maturing , dressing food

पक्वकृत्/ पक्व--कृत् m. Azadirachta Indica L.

"https://sa.wiktionary.org/w/index.php?title=पक्वकृत्&oldid=405120" इत्यस्माद् प्रतिप्राप्तम्