संस्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

पाकम् करोति, पच् धातु परस्मै पदि

रूपाणि सम्पाद्यताम्



Translations सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

पचन्

शानच् सम्पाद्यताम्

पाकमानः

क्तवतु सम्पाद्यताम्

पक्ववान्

क्त सम्पाद्यताम्

पक्तः

यत् सम्पाद्यताम्

पच्यम्- पक्तुम् योग्यम्

अनीयर् सम्पाद्यताम्

पचनीयम्

तव्यम् सम्पाद्यताम्

पचितव्यम्

सन् सम्पाद्यताम्

पिपतिषा

यत् सम्पाद्यताम्

पाकयति

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

पक्तुम्

त्वा सम्पाद्यताम्

पक्त्वा

अन्य शब्दाः सम्पाद्यताम्

पाकम् पाचकम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचति¦ पु॰ पच--धातुस्वरूपे श्तिप्। पचधातुस्वरूपे
“कर्मस्थाः पचतेर्भावः” व्याक॰ का॰।

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाके
2.4.48
[br] श्रीणाति श्रीणीते पचति पचते श्रपयति रन्धयति विक्लेदयति साधयति श्राति श्रायति विक्लिद्यति राध्यति राध्यते पच्यते क्वथ्यते

"https://sa.wiktionary.org/w/index.php?title=पचति&oldid=500748" इत्यस्माद् प्रतिप्राप्तम्