सम्स्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

पठ् धातु परस्मै पदि

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः पठति पठतः पठन्ति
मध्यमपुरुषः पठसि पठथः पठथ
उत्तमपुरुषः पठामि पठावः पठामः

Translations सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

पठन्

शानच् सम्पाद्यताम्

पठ्यमानः

क्तवतु सम्पाद्यताम्

पठितवान्

क्त सम्पाद्यताम्

पठितः

यत् सम्पाद्यताम्

पाठ्यम्- पठितुम् योग्यम्

अनीयर् सम्पाद्यताम्

पठनीयम्

तव्यम् सम्पाद्यताम्

पठितव्यम्

सन् सम्पाद्यताम्

पिपठिषा

णिच् सम्पाद्यताम्

पाठयति

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

पठितुम्

त्वा सम्पाद्यताम्

पठित्वा

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्ययने
1.4.2
पठति अधीते चर्चयति चर्चति आमनति उपयुङ्क्ते गमयति शिक्षते

"https://sa.wiktionary.org/w/index.php?title=पठति&oldid=500762" इत्यस्माद् प्रतिप्राप्तम्