यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाथ्य¦ त्रि॰ पाथसि भवः वेदे ड्यन्। पाथसि हृदयाकाशे भवे यजु॰

११ ।

१४ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाथ्य mfn. (prob.) being in the air , heavenly RV. vi , 16 , 15 (N. of a ऋषिSa1y. )

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāthya, a word occurring only once in the Rigveda,[१] is either an epithet meaning ‘being in heaven’ (pāthas), or a patronymic, as Sāyaṇa interprets it, of Vṛṣan.

  1. vi. 16, 15. Cf. Śatapatha Brāhmaṇa, vi. 4, 2, 4;
    Max Müller, Sacred Books of the East, 32, 153.
"https://sa.wiktionary.org/w/index.php?title=पाथ्य&oldid=473890" इत्यस्माद् प्रतिप्राप्तम्