यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्रु¦ पु॰ असुरभेदे ऋ॰

१ ।

५१ ।

५ भा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्रु m. ( पृ)N. of a demon conquered by इन्द्रRV.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pipru is the name of a foe of Indra in the Rigveda. He was repeatedly defeated by Indra for Ṛjiśvan.[१] Mentioned as possessing forts,[२] he is called a Dāsa[३] as well as an Asura.[४] He is described as having a black brood,[५] and as being allied with blacks.[६] It is uncertain whether he was a demon, according to Roth's[७] view, which is favoured by the use of the word Asura, or a human foe, as Ludwig,[८] Oldenberg,[९] and Hillebrandt[१०] believe. The name may mean ‘resister,’ from the root pṛ.

  1. i. 101, 1, 2;
    iv. 16, 13;
    v. 29, 11;
    vi. 20, 7;
    viii. 49, 10;
    x. 99, 11;
    138, 3. In i. 103, 8;
    ii. 14, 5;
    vi. 18, 8, the reference is general to a defeat of Pipru by Indra.
  2. Rv. i. 51, 5;
    vi. 20, 7.
  3. Rv. viii. 32, 2.
  4. Rv. x. 138, 3.
  5. Rv. i. 101, 1.
  6. iv. 16, 13.
  7. St. Petersburg Dictionary, s.v.
  8. Translation of the Rigveda, 3, 149.
  9. Religion des Veda, 155.
  10. Vedische Mythologie, 3, 273.

    Cf. Macdonell, Vedic Mythology, p. 161 (C).
"https://sa.wiktionary.org/w/index.php?title=पिप्रु&oldid=473931" इत्यस्माद् प्रतिप्राप्तम्