यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्तम्, त्रि, (प्रदीयते स्मेति । प्र + दा + क्तः । “अच उपसर्गात् तः ।” ७ । ४ । ४७ । इति तादेशः ।) दत्तम् । इति मुग्धबोधव्याक- रणम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Given, presented.
2. Given in marriage, either betrothed or married. E. प्र before, दा to give, aff. क्त, form special.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्त [pratta], p. p.

Given, given away, presented, offered; अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर Bhāg.9.11.6.

Given in marriage, married. See प्रदा.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्त/ प्र-त्त प्र-त्तिSee. प्र-दा.

प्रत्त/ प्र-त्त mfn. (for प्र-दत्त)given away (also in marriage) , offered , presented , granted , bestowed TS. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रत्त&oldid=501942" इत्यस्माद् प्रतिप्राप्तम्