सम्स्कृतम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

विनियोगः प्रवृत्तिः

अनुवादाः सम्पाद्यताम्

आम्गलम्-

मलयाळम्=

  1. പ്രവൃത്തി ഉദാഹരണം: ബലപ്രയോഗം;
  2. വിനിയോഗം;

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोगः, पुं, (प्र + युज् + भावकर्म्मादौ यथायथं घञ् ।) कार्म्मणम् । वशीकरणम् । प्रयुक्तिः । (यथा, रघुः । २ । ४२ । “प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्ब्बभङ्गे वितथप्रयत्नः ॥”) निदर्शनम् । इति मेदिनी । गे, ४४ ॥ (यथा, पञ्चदश्याम् । ६ । ४३ । “स्वयमात्मेति पर्य्यायस्तेन लोके तयोः सह । प्रयोगो नास्त्यतः स्वत्वमात्मत्वञ्चान्यवारकम् ॥”) घोटकः । इति शब्दमाला ॥ (सामाद्युपा- यानुष्ठानम् । यथा, माघे । ११ । ६ । “क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगा- नुदधिमहति राज्ये काव्यवद्दुर्विगाहे ॥” अभिनयः । यथा, रघुः । १९ । ३६ । “स प्रयोगनिपुणः प्रयोक्तृभिः सञ्जषर्ष सह मित्रसन्निधौ ॥” वृद्ध्यै ऋणदानम् । स तु धनप्राप्त्युपायेषु अन्य- तमः । यथा, मनुः । १० । ११५ । “सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोगः [prayōgḥ], 1 Use, application, employment; as in शब्दप्रयोगः, अयं शब्दो भूरिप्रयोगः- अल्पप्रयोगः 'this word is generally or rarely used'.

A usual form, general usage.

Hurling, throwing, discharging, (opp. संहारः); प्रयोगसंहारविभक्तमन्त्रम् R.5.57.

Exhibition, performance, representation (dramatic), acting; देव प्रयोगप्रधानं हि नाट्यशास्त्रम् M.1; नाटिका न प्रयोगतो दृष्टा Ratn.1 'not seen acted on the stage'; आ परितोषाद्विदुषां न साधु मन्ये प्रयोग- विज्ञानम् Ś.1.2.

Practice, experimental portion (of a subject); (opp. शास्त्र 'theory'); तदत्रभवानिमं मां च शास्त्रे प्रयोगे च विमृशतु M.1.

Course of procedure, ceremonial form.

An act, action.

Recitation, delivery.

Beginning, commencement.

A plan, contrivance, device, scheme.

A means, instrument; नयप्रयोगाविव गां जिगीषोः Ki.17.38.

Consequence, result.

Combination, connection.

Addition.

(In gram.) A usual form.

Offering, presenting.

(a) Principal, loan bearing interest. (b) Lending money on usury; प्रतिबन्धः प्रयोगो व्यवहारो$वस्तारः ...... कोशक्षयः Kau. A.2.7.26; also कोशद्रव्याणां वृद्धिप्रयोगः

Appointment.

A sacred text or authority. A text which brings together the various धर्मs of a विकृति. A प्रयोगवचन, however, does this only when धर्मs are made available by the चोदक which, therfore, is said to be the stronger of the two. चोदको हि प्रयोग- वचनाद् बलवत्तरः । ŚB. on MS.5.1.8.

A cause; motive.

An example.

Application of magic, magical rites.

A horse. -Comp. -अतिशयः One of the five kinds of प्रस्तावना or prologue, in which a part of performance is superseded by another in such a manner that a character is suddenly brought on the stage; i. e. where the Sūtradhāra goes out hinting the entrance of a character and thus performs a part superseding that which he has apparently intended for his own, viz. dancing; the S. D. thus defines it: यदि प्रयोग एकस्मिन् प्रयोगो$न्यः प्रयुज्यते । तेन पात्रप्रवेशश्चेत् प्रयोगातिशयस्तदा ॥ 29. -अर्थः (= प्रत्युत्क्रमः q. v.).-ग्रहणम् acquirement of practice. -चतुर, -निपुण a.

skilled in practice; M.3; चतुःषष्टिकलागमप्रयोगचतुरः Dk.2. 5.

practically experienced. -वीर्यम् (with Buddhists) energy in practice. -शास्त्रम् the कल्पसूत्र, which lays down the प्रयोग of various sacrificial acts; प्रयोगशास्त्रमिति चेत् MS.1.3.11.

"https://sa.wiktionary.org/w/index.php?title=प्रयोगः&oldid=502495" इत्यस्माद् प्रतिप्राप्तम्