संस्क्रतम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

  1. मलयालम्-പൂവ്,പുഷ്പം
  2. आम्गलम्-flower
  3. हिन्दि-फूल

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूनम्, क्ली, (प्रसूयते स्मेति । प्र + सू + क्तः । ओदि- त्त्वात् निष्ठातस्य नः ।) पुष्पम् । (यथा, रघुः । २ । १० । “अवाकिरन् बाललताः प्रसूनै- राचारलाजैरिव पौरकन्याः ॥”) फलम् । इत्यमरः । ३ । ४ । १७ ॥ जाते, त्रि । इति मेदिनी । ने, ८७ ॥

"https://sa.wiktionary.org/w/index.php?title=प्रसूनम्&oldid=502841" इत्यस्माद् प्रतिप्राप्तम्