यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलग्राही, [न्] पुं, (फलं गृह्णातीति । ग्रह + णिनिः ।) वृक्षः । इति धरणिः ॥ फलग्रहण- कर्त्तरि, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलग्राहिन्¦ पु॰ फलं गृह्णाति ग्रह--णिनि।

१ वृक्षे धरणिःवृक्षाणां

२ फलग्राहके त्रि॰ स्त्रियां ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलग्राहिन्¦ m. (-ही) A tree. E. फल fruit, ग्रह् to take, aff. णिनि |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलग्राहिन्/ फल--ग्राहिन् m. a fruit tree L.

"https://sa.wiktionary.org/w/index.php?title=फलग्राहिन्&oldid=376378" इत्यस्माद् प्रतिप्राप्तम्