यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बः, पुं, वरुणः । कुम्भः । इति शब्दरत्नावली ॥ “बः पुमान् वरुणे सिन्धौ भगे तोये गतेऽपि च । गन्धने तन्तुसन्ताने पुंस्येव वपने स्मृतः ॥” इति मेदिनी । बे, १ ॥ * ॥ तस्य साङ्केतिकनामानि यथा । युगन्धरः १ सुरभिः २ मुखविष्णुः ३ संहारः ४ वसुधा- धिपः ५ । इति बीजवर्णाभिधानम् । भूधरः ६ दशगण्डः ७ । इति रुद्रयामलोक्तबीजाभिधानम् ॥ अपि च । “बो वनी भूधरो मार्गो घर्घरी लोचनप्रियः । प्रचेताः कलसः पक्षी स्थलगण्डः कपर्द्दिनी ॥ पृष्ठवंशो भयामातुः शिखिवाहो युगन्धरः । मुखबिन्दुर्बली घण्टा योद्धा त्रिलोचनप्रियः । क्लेदिनी तापिनी भूमिसुगणिन्द्रवलिप्रियः । सुरभिर्मुखविष्णुश्च संहारो वसुधाधिपः ॥ षष्ठापुरं चपेठा च मोदको गगनं प्रति । पूर्ब्बाषाढामध्यलिङ्गौ शनिः कुम्भतृतीयकौ ॥” इति तन्त्रान्तरम् ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बः [bḥ], 1 N. of Varuṇa.

Water.

A water-jar; (the meanings of this letter are given in the following verse; बः पुमान् वरुणे सिन्धौ भगे तोये गते तु वा । गन्धने तन्तुसंताने पुंस्येव वपने स्मृतः ॥ Medinī.

"https://sa.wiktionary.org/w/index.php?title=बः&oldid=378764" इत्यस्माद् प्रतिप्राप्तम्