यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगनन्दा¦ स्त्री कुमारानुचरमातृभेदे भा॰ श॰

४७ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगनन्दा/ भग--नन्दा f. N. of one of the मातृs attending on स्कन्दMBh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAGANANDĀ : An attendant woman of Subrahmaṇya. (Śalya Parva, Chapter 46, Verse 11).


_______________________________
*1st word in right half of page 112 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भगनन्दा&oldid=434016" इत्यस्माद् प्रतिप्राप्तम्