brinjal

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण्टाकी, स्त्री, (भठ्यते भण्यते वा । भट् भृतौ भणशब्दे वा + “पिनाकादयश्च ।” उणा० । ४ । १५ । इति आक । निपात्यते च । गौरादित्वात् ङीष् ।) वार्त्ताकी । इत्यमरः । २ । ४ । ११४ ॥ बृहती । इति रत्नमाला ॥ (वृन्ताकम् । तत्- पर्य्यायो यथा, -- “वृन्ताकं स्त्री तु वार्त्ताकुर्भर्ण्टाकी भाण्टि- कापि च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण्टाकी¦ स्त्री भटि--षाकन् ङीष्।

१ वार्त्ताक्याम्, अमरः।

२ वृहत्यां रत्नमाला।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण्टाकी¦ f. (-की) The egg plant, (Solanum melongena.) E. भट् to nourish, aff. आक, and नुम् augment. “वेगुण” |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण्टाकी [bhaṇṭākī], Solanum Melongena (Mar. डोरली वांगी).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण्टाकी f. Solanum Melongena L. ( v.l. भण्डाकी).

"https://sa.wiktionary.org/w/index.php?title=भण्टाकी&oldid=503179" इत्यस्माद् प्रतिप्राप्तम्