यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव्यम्, क्ली, (भवतीति भूयते इति वा । भू + “भव्य गेयेति ।” ३ । ३ । ६८ । इति यत् । भव्यादयः शब्दाः कर्त्तरि वा निपात्यन्ते । इति काशिका ।) फलविशेषः । चाल्ता इति भाषा ॥ तत्पर्य्यायः । भवम् २ भविष्यम् ३ भावनम् ४ वक्त्वशोधनम् ५ लोमफलम् ६ पिच्छिलबीजम् ७ । अस्य गुणाः । अम्लत्वम् । कटुत्वम् । उष्णत्वञ्च । बालस्य तस्य गुणः । वातकफापहत्वम् । पक्वस्य तस्य गुणः । मधु- राम्लत्वम् । रुचिकारित्वम् । श्रमशूलहरत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “भव्यं स्वादु कषायाम्लं हृद्यमास्यविशोधनम् । तदेव पक्वं दोषघ्नं गुरु ग्राहि विषापहम् ॥” इति राजवल्लभः ॥ अस्थि । इति मेदिनी । ये, ४३ ॥

भव्यम्, त्रि, (भवतीति । भू + कर्त्तरि निपातनात् वा यत् ।) शुभम् । (यथा, भागवते । ४ । १४ । ३० । “भग्नायां भव्ययाच्ञायां तस्मै विदुर ! चुक्रुधुः ॥”) सत्यम् । योग्यम् । भावि । इति मेदिनी शब्द- रत्नावली च ॥ (यथा, मार्कण्डेये । ७९ । ७ । “भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्बिज ! ॥” श्रेष्ठम् । यथा, भागवते । १ । १५ । १७ । “यत्पादपद्ममभवाय भजन्ति भव्याः ॥” “भव्याः श्रेष्ठाः ।” इति तट्टीकायां स्वामी ॥ प्रसन्नम् । यथा, रामायणे । १ । ६२ । ७ । “स मे नाथो ह्यनाथस्य भव भव्येन चेतसा ॥” भव्येन प्रसन्नेन चेतसेति तट्टीकायां रामानुजः ॥)

भव्यः, पुं, (भवति उत्पद्यते भू + निपातनात् कर्त्तरि वा यत् ।) कर्म्मरङ्गवृक्षः । इति मेदिनी । ये, ४२ ॥ रसभेदे, पुं क्ली । इति शब्दरत्ना- वली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव्य नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

1।4।26।1।3

भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्. शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव्य¦ त्रि॰ भू--कर्त्तरि नि॰ यत्।

१ भाविनि
“अवश्यभव्ये-म्रनवग्रहाग्रहेति” नैषधम्। (चालता)

२ फलभेदे राजनि॰
“भव्यं स्वादु कषायाम्लं हृद्यमास्यस्य शोधनम्। तदेवपक्वं दाषघ्नं गुरुग्राहि विषापहम्” राजव॰।

३ अस्थ्निःमेदि॰[Page4647-b+ 38]

४ शुभे

५ सत्ये

६ योग्ये च न॰।

७ तद्वति त्रि॰।

८ कर्मरङ्गे पु॰

९ गजपिप्पल्यां

१० अतस्यां च स्त्री मेदि॰।

११ रसभेदे शब्दर॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव्य¦ mfn. (-व्यः-व्या-व्यं)
1. Happy, auspicious, prosperous.
2. Well, proper, fit, right.
3. True.
4. To be or become, what is to be.
5. A being, what is or exists. m. (-व्यः) The Ka4maranga, a small fruit tree, (Averhoa carambola.) f. (-व्या)
1. A name of UMA
4.
2. A large sort of pepper.
3. Existing.
4. Beautiful.
5. Happy.
6. Calm. n. (-व्यं)
1. A bone.
2. Fruit, result.
3. Being, existence.
4. Welfare. mn. (-व्यः-व्यं) One division of the poetical Rasas or sentiments. E. भू to be, aff. यत् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव्य [bhavya], a. [भू-कर्तरि नि˚ यत्]' भव्यं सुखे शुभे चापि भेद्यवद्योग्य- भाविनोः' Viśva.

Existing, being, being present.

Future, about to be; ईशानं भूतभव्यस्य न ततो विजुगुप्सते Bṛi. Up.4.4.15.

Likely to become.

Suitable, proper, fit, worthy; इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः Ki.11.13; यत्पादपद्मभवाय भजन्ति भव्याः Bhāg.1.15.17.

Good, nice, excellent.

Auspicious, fortunate, happy; समाधिमत्यामुदपादि भव्या Ku.1.22; अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य Bhāg.3.5.3; Ki.3. 12;1.51.

Handsome, lovely, beautiful; मृदुश्च स्थिरचित्तश्च सदाभव्यो$नसूयकः Rām.2.2.32.

Calm, tranquil, placid; भव्यो भवन्नपि मुनेरिह शासनेन (क्षात्रे स्थितः पथि) Ki.5.49.

True. -व्या N. of Pārvatī.

व्यम् Existence.

Future time.

Result, fruit.

Good result, prosperity; R.17.53.

A bone. -व्यः, -व्यम् one division of the poetical Rasas. -Comp. -मनस् a. well-meaning, benevolent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव्य mfn. being , existing , present RV. etc.

भव्य mfn. to be about to be or become , future(= भाविन्) Ma1rkP. Pan5car. (also for the future tense of भूMBh. iv , 928 v.l. भाव्य)

भव्य mfn. likely to be , on the point of becoming(See. धेनु-and धेनुम्भव्या)

भव्य mfn. what ought to be , suitable , fit , proper , right , good , excellent Ka1v. Pur. Katha1s.

भव्य mfn. handsome , beautiful , pleasant MBh. Ka1v. etc.

भव्य mfn. gracious , favourable(= प्रसन्न) R.

भव्य mfn. auspicious , fortunate Ragh. BhP.

भव्य mfn. righteous , pious Vcar.

भव्य mfn. true L.

भव्य m. Averrhoa Carambola MBh. etc.

भव्य m. N. of a ऋषिin the 9th मन्व्-अन्तरVP.

भव्य m. of a son of ध्रुव(the polar star) Hariv.

भव्य m. of a son of प्रियव्रतPur.

भव्य m. of a teacher Buddh.

भव्य m. of a poet Cat.

भव्य m. ( pl. )a partic. class of gods under मनुचाक्षुषPur.

भव्य m. Piper Chaba (prob. w.r. for चव्या)

भव्य n. that which is or exists(= यद् भवति) RV. etc.

भव्य n. being , existing , the being present AV. etc.

भव्य n. future time(See. भवद्-भूत-भव्य)

भव्य n. fruit , result , reward , ( esp. ) good result , prosperity Ragh. Dhu1rtan.

भव्य n. a bone L.

भव्य n. the fruit of Averrhoa Carambola or of Dillenia Indica L.

भव्य m. or n. one division of the poetical रसs or sentiments W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Dhruva and father of शम्बु. Vi. I. १३. 1.
(II)--a son of Priyavrata; फलकम्:F1:  Vi. II. 1. 7.फलकम्:/F became king of शाकद्वीप. फलकम्:F2:  Ib. II. 1. १४.फलकम्:/F
(III)--a sage of the IX epoch of Manu. Vi. III. 2. २३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAVYA I : A son of Dhruva. He got of his wife Śambhu two sons, Śiṣṭi and Bhavya. (Chapter 13, Aṁśa 1, Viṣṇu Purāṇa).


_______________________________
*3rd word in right half of page 128 (+offset) in original book.

BHAVYA II : A clan of devas in Raivatamanvantara. Parimiti, Priyaniścaya, Mati, Mana, Vicetasa, Vijaya, Sujaya and Syoda are some of the prominent devas of the clan. (Brahmāṇḍa Purāṇa, 2.36, 71-72).


_______________________________
*4th word in right half of page 128 (+offset) in original book.

BHAVYA III : One of the Saptarṣis (seven sacred saints) of Dakṣasāvarṇi Manvantara.


_______________________________
*5th word in right half of page 128 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भव्य&oldid=503206" इत्यस्माद् प्रतिप्राप्तम्