भूमि : Mother Earth (स्त्री.)

संस्कृतभाषा सम्पाद्यताम्

  • भू, क्षिति, मही, धरणी, पृथ्वी, स्थलं, स्थली, भूमिका, मेदिनी, युक्ति, वसुधा, वसुमति, स्थली, भूति, क्षिति, अवनि, क्षा, पृथिवी।

अर्थः सम्पाद्यताम्

  • भूमि नाम पृथिवी, स्थलम्।

See also: भू पृथ्वी क्शमया धरित्रि भूमिज भूपति

अनुवादाः सम्पाद्यताम्

उदाहरणम् सम्पाद्यताम्

  • मम ग्रामे स्थलं अस्ति।

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिः, स्त्री, (भवन्ति भूतान्यस्यामिति । भू + “भुवः कित् ।” उणा० ४ । ४५ । इति मिः । स च कित् ।) पृथिवी । स्थानमात्रम् । इति मेदिनी । मे, २२ ॥ (यथास्या पर्य्यायः । “भूर्भूमिः पृथिवी पृथ्वी मेदिनी वसुधावनिः । क्षितिरुर्व्वी मही क्षौणी क्ष्मा धरा कुर्वसुन्धरा ॥” इति वैद्यकरत्नमालायाम् ॥) जिह्वा । इति संक्षिप्तसारोणादिवृत्तिः ॥ योगिनामवस्थाविशेषः । यथा, -- “निरुद्धे चेतसि पुरा सविकल्पसमाधिना । निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः ॥ व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः । अन्ते व्युत्तिष्ठते नैव सदा भवति तन्मयः ॥ एवं प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये । विधेया भगवद्भक्तिस्तां विना सा न सिध्यति ॥” इति गीतागूढार्थदीपिकायां मधुसूदनसरस्वती ॥ भूमेः पर्य्यायादयः पृथिवीशब्दे द्रष्टव्याः । अस्या गुणाः । “भूमेः स्थैर्य्यं गुरुत्वञ्च काठिन्यं प्रसवार्थता । गन्धो गुरुत्वं शक्तिश्च संघातः स्थापना धृतिः ॥” इति महाभारते मोक्षधर्म्मः ॥ अस्यार्थः । स्थैर्य्यमचाञ्चल्यम् १ । गुरुत्वं पतन- प्रतियोगी गुणः २ । काठिन्यम् ३ । प्रसवार्थता धान्याद्युत्पत्तिस्तदर्थता ४ । गन्धः ५ । गुरुत्वं पिण्डपुष्टिः ६ । शक्तिः गन्धग्रहणसामर्थ्यम् ७ । संघातः श्लिष्टावयवत्वम् ८ । स्थापना मनुष्या- द्याश्रयम् ९ । धृतिः पाञ्चभौतिके मनसि यो धृत्यंशः । इति तट्टीका ॥ * ॥ भूमिदानमाहात्म्यम् यथा, -- “सर्व्वेषामेव दानानां भूमिदानमनुत्तमम् । यो ददाति महीं राजन् ! विप्रायाकिञ्चनायवै ॥ अङ्गुष्ठमात्रमथवा स भवेत् पृथिवीपतिः । न भूमिदानसदृशं पवित्रमिह विद्यते ॥ भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति । उभौ तौ पुण्यमापन्नौ नियतं खर्गगामिनौ ॥ यत्किञ्चिद्भूमिदानन्तु सर्व्वदानोत्तमोत्तमम् । महीपते ! नरः कोऽपि भूमिदो भूमिमाप्नुयात् ॥ भूमिदानसमं दानं नास्त्यत्र पृथिवीतले । न मुक्त्वा पुस्तकं स्थाप्यं न मुक्तमाहरेत्तु तत् ॥ भूकम्पे ग्रहणे चैव अक्षरं वाथ पुस्तकम् । भूमौ तिष्ठति देवेशि ! जन्मजन्मसु मूर्खता । तदा भवति देवेशि ! तस्मात्तत् परिवर्जयेत् ॥” इति योगिनीतन्त्रे तृतीयभागे ७ पटलः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमि स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।2।1।2

भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा। धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः॥

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमि(मी)¦ स्त्री भवन्त्यस्मिन् भूतानि भू--मि किञ्च वा ङीप्।

१ पृथिव्याम्

२ स्थानमात्रे मेदि॰

३ जिह्वायां संक्षि॰ उणा॰योगशास्त्रोक्ते

४ योगिनां चित्तस्यावस्थाभेदे,

५ एक-संख्यायाञ्च। पाण्डुसंख्यादितोऽच् समा॰ बहु॰। द्विभूमःप्रसादः पाण्डुभूमो देशः। योगोक्तमूमयश्च
“तस्यभूमिषु विनियोगः” पा॰ सू॰ उक्ताः।
“तस्य संयमस्यजितभूमेर्याऽनन्तरा भूमिस्तत्र विनियोगः। नह्यजिता-धरभूमिरनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं{??}भते तदभावाच्च कुतः तस्य प्रज्ञालोकः, ईश्वरप्रसादा-ज्जितोत्तरभूमिकस्य च नाधारभूमिषु परचित्तज्ञानादिसंयमो युक्तः कस्मात् तदर्थस्यान्यतएवावगतत्वात् भूमेरस्याइयमनन्तरा भूमिः” भा॰। सा च भूमिः सप्तप्रकारायथोक्तं तत्रैव
“तस्य सप्तधा प्रान्तभूमिः प्रज्ञा” पात॰ सू॰।
“तस्मेति प्रत्युदितख्यातेः प्रत्याम्नायः सप्तधेति अशुद्ध्या-बरणमलापनमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्त-गकारैव प्रज्ञा विवेकिनो भवति। तद्यथा परिज्ञातं{??}यं नास्य पुनः परिज्ञेयमस्ति क्षीणा हेयहेतवी नपुनरेतेषां क्षेतव्यमस्ति साक्षात्कृतं निरोधसमाधिनाहानम्। भावितो विवेकख्यातिरूपो हानोपाय इत्येषाचतुष्टवी कार्य्यविमुक्तिः प्रज्ञायाः। चित्तविमुक्तिस्तु{??}यी चरिताधिकारा बुद्धिगुणा गिरिशिस्वरकूटच्युताइव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाःसह तेनास्तं गच्छन्ति। न चैषां विप्रलीनानां पुन-र{??}त्पादः प्रयोजनाभावादिति एतस्यासवस्थायांशुकसम्बन्धातीतस्यरूपमात्रज्योतिरमलः केवली पुरुषपत्येतां सप्तविधां प्रान्तभूमिप्रज्ञामनुपश्यन् पुरुषःकशल इत्याख्यायते प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल{??}व भवति गुणातीतत्वादिति सिद्धा भवति विवेक-रवा तिर्हामोपायः इति” भा॰।
“प्रत्युदितख्यातेः वर्त्त-[Page4689-b+ 38] मानख्यातेः योगिनः प्रत्याम्नायः परामशः अशुद्विरेवा-वरणं चित्तसत्त्वस्य तदेव मलं तस्यापगमात् चित्तस्यप्रत्ययान्तरानुत्पादे तामसराजसव्युत्यानप्रत्ययानुत्पादेनिर्विप्लववियेकख्यातिनिष्ठामापन्नस्य सप्तप्रकारैव प्रज्ञाविवेकिनो भवति विषयभेदात् प्रज्ञामेदः प्रकृष्टोऽन्तोयासां भूमीनामवस्थानां तास्तथोक्ता यतः परंनास्ति संप्रकर्षः प्रान्ता भूमयः यस्याः प्रज्ञायावियेकख्यातेः सा तथोक्ता ता एव सप्तप्रकाराःप्रज्ञा भूमीः उदाहरति। तद् यथेति तत्र पुरुष-प्रयत्ननिष्पाद्यासु चतसूषु भूमिषु प्रथमामुदाहरतिपरिज्ञातं हेयं यावत् किल प्राधानिकं तत् सर्वंपरिणामतापसंस्कारैर्गुणवृत्तिविरोधात् दुःखमेवेति हेयंतत् परिज्ञातम्। प्रान्ततां दर्शयति नास्य पुनः किञ्चिद्परिज्ञातं परिज्ञेयमस्ति। द्वितीयायाह क्षीणा इति। प्रान्ततामाह न पुनरिति। तृतीयामाह साक्षात्कृतंप्रत्यक्षेण निश्चितं यथा संप्रज्ञातावस्थायामेव निरोध॰समाधिसाध्यं हानं न पुनरस्मात् परं निश्चेतव्यमस्तीतिशेषः। चतुर्थीमाह भावितो निष्पादितः विवेकख्याति-रूपो हानोपायो नास्याः परं भावनीयमस्ति इतिशेषः। एषा चतुष्टयी कार्य्यविमुक्तिरिति कार्य्यान्तरेखविसुक्तिः प्रज्ञाया इत्यर्था प्रयत्ननिष्पाद्यामुक्त्वाऽनिष्पा-दनीयामप्रयत्नसाध्यां चित्तविमुक्तिमाह चित्तविमुक्तिस्तुत्रयो। तत्र ध्रथमासाह चरिताधिकारा बुद्धिकृतभोगाव-बर्गकार्य्येत्यर्थः। द्वितीयामाह गुणा इति प्रान्ततामाह नचैवामिति। तृतीयामाह एतस्यामवस्थायामिति तस्या-मवस्थायां जीवन्नेव पुरुषः कुशलो मुक्त इत्युच्यतेचरमदेहत्वादित्याह एतामिति। अनौपचारिकं मुक्त-माह प्रतिंप्रभवे प्रधानलयेऽपि चित्तस्य मुक्तः कशलइत्येव भवति गुणातीतत्वादिति” विवरणम्। पृथिवीरूपभूमिगुणाश्च भा॰ शा॰ उक्ता यथा
“भूमेः स्थैर्य्यंगुरुत्वञ्च काठिन्यं प्रसवार्थता। गन्धो गुरुत्वं शक्तिश्चसंघातः स्थापना धृतिः”। प्रथमगुरुत्वं पतनविरोधीगुणः द्वितीयगुरुत्वम् पिण्डपुष्टिरतो न पौनरुक्त्यम्। शक्तिः धारणादिसामर्थ्यम् सधातः संञ्जिष्टावयवत्वम्। स्यापना मनुष्यादेर्धारणानुफुलव्याषारः।{??}तिर्धार{??}इत्यर्थः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमि¦ f. (-मिः-मी)
1. The earth.
2. Place, site in general.
3. A dis- trict.
4. Land, soil. 5 A story, floor.
6. A site, situation.
7. Atti- tude, posture.
8. A mask, a character, (in Dramaturgy.)
9. Subject, objest.
10. The tongue
11. Abode.
12. The base of any figure in geometry. E. भू to be and मि Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिः [bhūmiḥ], f. [भवन्त्यस्मिन् भूतानि, भू-मि किच्च वा ङीप्]

The earth (opp. स्वर्ग, गगन or पाताल); द्यौर्भूमिरापो हृदयं यमश्च Pt. 1.182; R.2.74.

Soil, ground; उत्खातिनी भूमिः Ś.1; विदूरभूमिः Ku.1.24.

A territory, district, country, land; विदर्भभूमिः.

A place, spot, ground, plot of ground; प्रमदवनभूमयः Ś.6; अधित्यकाभूमिः N.22.41; R.1. 52;3.61; Ku.3.58.

A site, situation.

Land, landed property.

A story, the floor of a house; as in सप्तभूमिकः प्रासादः; प्रासादैर्नैकभूमिभिः Rām.4.33.8.

Attitude, posture.

A character or part (in a play); cf. भूमिका.

Subject, object, receptacle; विश्वासभूमि, स्नेहभूमि &c.; मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादशवीर भूमिः Bhāg.5.11.9.

Degree, extent, limit; प्रकुपितमभिसारणे- $नुनेतुं प्रियमियती ह्यबलाजनस्य भूमिः Ki.1.58.

The tongue.

The number 'one'.

The area.

The base of any geometrical figure. -Comp. -अनन्तरः a king of an adjacent district. -अनृतम् false evidence concerning land; सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः Ms.8.99. -आमलकी, -आली N. of a plant; स्याद् भूम्यामलकी तिक्ता कषाया मधुरा हिमा Bhāva. P. -इच्छा a desire for lying on the ground.

इन्द्रः, ईश्वरः a king, sovereign; सभा ते भाति भूमिन्द्र सुधर्मातो$धिका क्षितौ Sūktisundara 5.28.

a mountain; आस्ते गुरुः प्रायशः सर्वराज्ञां पश्चाच्च भूमीन्द्र इवा- भियाति Mb.6.2.11. -कदम्बः a kind of Kadamba.-कम्पः an earthquake. -कूश्मण्डः liquorice (Mar. ज्येष्ठी- मध). -खर्जूरिका, -खर्जूरी a variety of date tree; 'भूमि- खर्जूरिका ...... दुरारोहा मृदुच्छदा' Bhāva. P. -गत a. fallen to the earth. -गर्तः, -गुहा a hole in the ground. -गृहम् a cellar, an underground chamber. -गोचरः a man.-चलः, -चलनम् an earthquake; दशग्रीवः समाधूतो यथा भूमिचले$चलः Rām.6.59.61. -छत्रम् a mushroom. -जa. earth-born, born or produced from the earth.

(जः) the planet Mars.

an epithet of the demon Naraka.

the plant भूनिम्ब. (-जा) an epithet of Sītā.-जीविन् a. living on (the produce of) land; an agriculturist. (-m.) a Vaiśya. -(र्भि)जयः Uttara, the son of Virāṭa; Mb.4. -तनयः the planet Mars. -तलम् the surface of the earth. -दानम् a grant of land. -दुन्दुभिः 'earth-drum', as a pit covered over with skins. -देवः a Brāhmaṇa; शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे Ms.11.82.

धरः a mountain.

a king.

the number 'seven'.-नाथः, -पः, -पतिः, -पालः, -भुज् m.

a king, sovereign; तत्तत् भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः R.1.47.

a Kṣatriya.-पक्षः a swift or fleet horse. -परिमाणम् square measure.-पिशाचम् the wine-palm. -पुत्रः the planet Mars.

पुरंदरः a king.

N. of Dilīpa. -प्रः a. filling the earth; भूमिप्रा$स्य कीर्तिर्भवति Ait. Ār.2.5.3. -बुध्न a. having the earth for a bottom; Ch. Up. -भागः a spot or portion of ground. -भृत् m.

a mountain.

a king. -मण़्डा a kind of jasmine.

रक्षकः a guardian of a country.

a swift or fleet horse. -रथिकः a ground charioteer; तद् यथा भूमिरथिको भूमौ रथमालिख्य योग्यां करोति । सा तस्य योग्या प्रयोगकाले सौकर्यमुत्पादयति ŚB. on MS.7.2.15. -रुहः a tree; A. Rām.7.4.21. -लाभः death (lit. returning to the dust of the earth).-लेपनम् cow-dung. -वर्धनः, -नम् a dead body, corpse; यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः Mb.3.35.7. -शय a. sleeping on the ground.

(यः) a wild pigeon.

a child, boy.

any animal living in the earth.

N. of Viṣṇu; भूशयो भूषणो भूतिः V. Sah. -शयनम्, -शय्या sleeping on the ground. -सत्रम् an offering of land; अक्षयान् लभते लोकान् भूमिसत्रं हि तस्य तत् Mb. -समीकृत a. thrown to the ground, floored (Mar. जमीनदोस्त), वानरै राक्षसाश्चापि द्रुमैर्भूमिसमीकृताः Rām.6.52.3. -संनिवेशः the general appearance of a country.

संभवः, सुतः the planet Mars.

an epithet of the demon Naraka. (-वा, -ता) an epithet of Sītā. -स्थ a. being, standing on the ground; भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः Mb.5. 179.1. -स्नुः an earth-worm. -स्पृश् a.

blind.

lame, cripple. (-m.)

mankind.

a Vaiśya.

a thief. -स्पोटः a mushroom.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमि f. (Ved. also nom. भूमीgen. abl. म्यास्loc. म्याम्)the earth , soil , ground RV. etc.

भूमि f. ( pl. divisions of the world ; See. भूमि-त्रय)

भूमि f. a territory. country , district ib.

भूमि f. a place , situation S3Br. etc.

भूमि f. position , posture , attitude MBh. Ka1v. etc.

भूमि f. the part or personification (played by an actor) Katha1s.

भूमि f. the , floor of a house , story Megh. Katha1s.

भूमि f. the area S3ulbas.

भूमि f. the base of any geometrical figure Col.

भूमि f. (metaph.) a step , degree , stage Yogas. (with Buddhists there are 10 or 13 stages of existence or perfection Dharmas. 45 ; 46 )

भूमि f. extent , limit Kir.

भूमि f. ( ifc. )a matter , subject , object , receptacle i.e. fit object or person for(See. विश्वास-, स्नेह-भ्etc. , and पात्र, भाजन)

भूमि f. the tongue L.

भूमि m. N. of a son or grandson of युयुधानand father of युगंधरHariv. VP.

भूमि भूमीetc. See. p.763.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(also भू) Earth personified; फलकम्:F1: भा. III. 3. 6.फलकम्:/F a शक्ति; फलकम्:F2: Br. IV. ४४. ७४; M. 2. ३२.फलकम्:/F equal to दिवम् in measurement; १५० crores of yojanas; extends in all directions from Meru; wife of Dhruva and mother of सृष्टि; milked as cow by पृथु with चाक्षुष Manu as calf, by बृहस्पति for the sages, by the sun for the gods, by Antaka for पितृस्, by Diti's son for the Asuras, by वासुकि for the नागस्, by रजतनाभ for the यक्षस्, by the राक्षसस् and पिशाचस्; ५०० crores in extent. फलकम्:F3: Br. II. २१. 3, १२-17; ३६. ९६; २०२. २७; IV. ३७. ९०.फलकम्:/F Felt the heavy weight of the Asuras and reported to ब्रह्मा in the assemblage of Gods at Meru with special reference to Kamsa,. विष्णु per- formed an अवतार् as कृष्ण to do away with him. फलकम्:F4: Vi. V. 1. १२-66.फलकम्:/F On the death of Naraka, she appealed to कृष्ण to forgive his inequi- ties and liberate him. फलकम्:F5: Ib. V. २९. २३-30.फलकम्:/F [page२-577+ २६]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHŪMI I : The earth.

1) General. The Purāṇas maintain that Bhūmi has a Devī (goddess). The births of Bhūmi and its basic goddess are in two different ways.

The Mahābhārata, (Dākṣiṇātya Pāṭha) says that the goddess Bhūmi was the daughter of Brahmā and that she was married by Mahāviṣṇu. The earth on which we live is the Mṛtpiṇḍa of which the basic deity is this Bhūmidevī. Of the many versions given in the Purāṇas regarding the origin of earth, three are given below:--

1) Long ago, towards the end of the age of floods, the earth was in a liquid state. At that time, Śiva cut open his thigh and let fall a drop of blood in the water. It assumed the form of an “aṇḍa” (egg). Śiva took that aṇḍa and split it. A man came out of it. From him was made Nature (Prakṛti) for the creation of the Universe. One half of the broken aṇḍa became sky and the other half became the earth. (Kathāsaritsāgara, Kathāpīṭha- laṁbaka, 2nd Taraṅga).

(2) Mahāviṣṇu lay on the surface of water which spread everywhere in the beginning. A lotus sprang up from the navel of Viṣṇu and from its top Brahmā was born. Liquid matter began to flow out of Viṣṇu's ears on both sides. From it were born two Rākṣasas named Madhu and Kaiṭabha. They persecuted Brahmā. Mahāviṣṇu woke up and killed Madhu and Kaiṭabha. The thick fat of these Rākṣasas hardened into the earth. (Devī Bhāgavata, Navama Skandha).

3) In the beginning Mahāviṣṇu (Mahāvirāṭ Puruṣa) spread everywhere. In every pore of that Mahāvirāṭ who was lying on the surface of the water, there was a Brahmāṇḍa. In course of time that Virāṭ obtained mind. That mind stood connected with each of the pores equally. Later from it were formed the “Pañcamahā- bhūtas”. From their combination was formed the Bhūta called “Mahā Pṛthvī”. It was cut into many pieces and each of the pieces was deposited in each pore. It was these Pṛthvī pieces which became “Bhūmis” at the time of creation. At the time of the floods, these Bhūmis sank again into those pores as before. In each of these Brahmāṇḍas, there are the earth, mountains, forests, oceans, the seven islands, Himavān, Meru, Sun, Moon, Stars and other planets. Also, each of them has its own Brahmā, Viṣṇu, Śiva and other Devas. Since all the different Bhūmis in all the Brahmāṇḍas had been formed artificially, they all perish in the floods. (Devī Bhāgavata, Navama Skandha).

3) Bhūmi Devī (Goddess Earth) is the wife of Mahā Viṣṇu. In Varāha Kalpa (Age of the Pig) the Asura Hiraṇyākṣa carried the Earth and Submerged it under water. At once Mahā viṣṇu appeared in the form of a Pig and lifted up the Earth on its horns. When the Earth floated on the surface of water like a lotus leaf, Bhūmi Devī who was pleased, stood up in her charming figure. Mahāviṣṇu fell in love with her and with the brilliance of a crore of suns, had sexual union with her for the period of one Devavarṣa. It is from that time that Bhūmi Devī became Mahāviṣṇu's wife. As a result of their union, a son named Maṅgala was born to them.

Ghaṭeśa is the son of Maṅgala. Maṅgala has another name, Covva. After the birth of Maṅgala, at the behest of Lord Viṣṇu, all people began to offer worship to Bhūmidevī. Mahāviṣṇu himself first worshipped her by reciting the mantra--“Om Hrīṁ-Śrīṁ-Krīṁ-Vasu- dhāyai Svāhā”. After that this mantra became popular for worshipping Bhūmidevī. (Devī Bhāgavata, Navama Skandha).

Narakāsura was Bhūmidevī's son by Hiraṇyākṣa, the Asura. When Hiraṇyākṣa, in the form of a pig, carried Bhūmidevī on his horns to Pātāla, the horns came in contact with Bhūmidevī and she became pregnant. In Bhāgavata, Daśama Skandha we read that Narakā- sura was born as the result of this contact. (See the word Naraka I).

Sītā was the daughter of Bhūmidevī, born on another occasion. Sītā was married by the Kosala King Śrī Rāma. When she was abandoned by her husband, she was at last accepted by Bhūmidevī within her own self. (See the word Sītā).

4) Bhūmi and Prahlāda. Since Bhūmidevī had been the wife of the Asura Hiraṇyākṣa she has also been called the mother of the Asura clan. Hiraṇyākṣa's brother was Hiraṇyakaśipu. Prahlāda, the son of Hiraṇyakaśipu, was a devotee of Viṣṇu. The father did not like the son's devotion to Viṣṇu. So he persecuted Prahlāda in various ways. Once he threw down Prahlāda from the top of a high building. At that time Bhūmi devī appeared there and received him in her arms. (Brahmāṇḍa Purāṇa, Chapter 24).

5) Bhūmidevī and Pṛthu. Once the Emperor Pṛthu turned Bhūmidevī into a cow and milched all resources from her. (For details, see the word Pṛthu).

6) Pārvatī's curse. Once Pārvatī and Śiva indulged in their sexual act for many years. The earth began to shake to its foundations. The gods approached Śiva with a request to refrain and he agreed. Śiva's semen was discharged and fell on the earth. Pārvatī who was angry at this, cursed Bhūmidevī as follows:--“You Bhūmidevī! You will assume many forms and become the wife of many. Since you have prevented me from giving birth to a son, no children will be born to you in future.” (Vālmīki Rāmāyaṇa, Bālakāṇḍa, 36th Sarga).

7) Other details.

(1) Narakāsura has another name, “Bhauma”. (M.B. Sabhā Parva, Dākṣiṇātya Pāṭha, Chapter 38).

(2) Bhūmidevī prayed to Śrī Kṛṣṇa and obtained Vaiṣṇa- vāstra for her son Narakāsura. (M.B. Droṇa Parva, Chapter 29, Verse 30).

(3) When Paraśurāma was carrying on the annihilation of Kṣatriyas, Bhūmidevī induced the sage Kaśyapa to entreat Paraśurāma to stop his massacre of Bhūpālas. (Protectors of Bhūmi=Kṣatriyas). (M.B. Śānti Parva, Chapter 79, Verse 44).

(4) Once she (Bhūmidevī) described to Śrī Kṛṣṇa, the greatness of Brahminhood. (M.B. Anuśāsana Parva, Chapter 34, Verse 22).

(5) At another time she explained to Śrī Kṛṣṇa the nature of Gṛhasthāśramadharma, (Duties of a house- holder). (M.B. Anuśāsana Parva, Chapter 97, Verse 5).

(6) On one occasion, when King Aṅga touched her, Bhūmidevī lost her own form and vanished. At that time, Kaśyapa prajāpati paralysed her. (M.B. Anuśā- sana Parva, Chapter 152, Verse 2).

(7) Paraśurāma gifted the whole earth to the sage Kaśyapa. From that time Bhūmidevī has been called “Kāśyapī” (daughter of Kaśyapa). (M.B. Anuśāsana Parva, Chapter 154, Verse 7).


_______________________________
*6th word in left half of page 142 (+offset) in original book.

BHŪMI II : Wife of Dhruva. This Bhūmi devī, the daughter of Śiśumāra had two sons named Kalpa and Vatsala, by Dhruva. (Bhāgavata, Caturtha Skandā).


_______________________________
*1st word in left half of page 143 (+offset) in original book.

BHŪMI III : Another Bhūmi, who was the wife of a king named Bhūmipati is mentioned in M.B. Udyoga Parva, Chapter 117, Verse 14).


_______________________________
*2nd word in left half of page 143 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhūmi or Bhūmī is a common word for ‘earth’ in the Rigveda[१] and later,[२] being practically a synonym of Pṛthivī. It is also used of the land given by the god to the Āryan,[३] and of grants of land.[४]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमि स्त्री.
क्षेत्र (बौ.शु.सू. 1.36); -कपाल न. पृथ्वी की शक्ल में कपाल, बौ.श्रौ.सू. 24.1०।

  1. i. 64, 5;
    161, 14;
    ii. 14, 7, etc. So in x. 18, 10, ‘mother earth’ receives the remains of the dead.
  2. Av. vi. 2, 1, where it is said that the Bhūmi is the highest of the three earths (Pṛthivī);
    xi. 7, 14, where nine earths and seas are mentioned;
    ii. 9, 4;
    vi. 8, 2, etc.
  3. Rv. iv. 26, 2. Cf. vi. 47, 20.
  4. Śatapatha Brāhmaṇa, xiii. 5, 4, 24;
    6, 2, 18.
"https://sa.wiktionary.org/w/index.php?title=भूमि&oldid=503265" इत्यस्माद् प्रतिप्राप्तम्