यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुग्धः, त्रि, (मुह् + कर्त्तरि क्तः ।) मूढः । (यथा, ऋग्वेदे । ५ । ४० । ५ । “अक्षेत्रविद् यथा मुग्धो भुवनान्यदीधयुः ॥”) सुन्दरः । इति विश्वः ॥ (यथा, मेघदूते । १४ । “दृष्टोत्साहश्चकितचकितं मुग्धसिद्धा- ङ्गनाभिः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुग्ध¦ त्रि॰ मुह--क्त।

१ मूढे। मोहयति अन्तर्भूतण्यर्थे मुह-कर्त्तरि क्त।

२ सुन्दरे विश्वः।

३ नायिकाभेदे स्त्री सा॰ द॰

३ प॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुग्ध¦ mfn. (-ग्धः-ग्धा-ग्धं)
1. Lovely, beautiful.
2. Stupid, ignorant, an idiot, a fool.
3. Simple, silly.
4. Infatuated. f. (-ग्धा) A young and lovely female. E. मुह् to be foolish, aff. क्त, deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुग्ध [mugdha], a. [मुह्-क्त]

Stupefied, fainted.

Perplexed, infatuated.

Foolish, ignorant, silly, stupid; शशाङ्क केन मुग्धेन सुधांशुरिति भाषितः Bv.2.29; अयि मुग्धे का$न्या चिन्ता प्रियासमागमस्य V.3.

Simple, artless, innocent; अपूर्वकर्मचण्डालमयि मुग्धे विमुञ्च माम् U.1.46; Māl. 7.1; दृष्टोत्साहश्चकितचकितो मुग्धसिद्धाङ्गनाभिः Me.14.

Erring, mistaken.

Attractive by youthful simplicity (not yet acquainted with love), child-like; (कः) अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु Ś.1.24; U.6.35; R.9.34.

(Hence) Beautiful, lovely, charming, pretty; हरिरिह मुग्धवधूनिकरे विलासिनि विलसति केलिपरे Gīt.1; U.3.5.

New (as the moon); मालतीनयनमुग्धचन्द्रमाः Māl.9.21. (com. बालचन्द्रः). -ग्धा A young girl attractive by her youthful simplicity, a pretty young maiden; (regarded as a variety of Nāyikā in poetic compositions); काचं मणिं काञ्चनमेकसूत्रे मुग्धा निबध्नन्ति किमत्र चित्रम् Udb. -Comp. -अक्षी a lovely-eyed woman; वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् U.3.44. -आनना having a lovely face. -आलोक a. lovely to look at; दशनमुकुलै- र्मुग्धालोकं शिशुर्दधती मुखम् U.1.2. -दृश् a. fair-eyed. -धी, -बुद्धि, -मति a. silly, foolish, stupid, simple. -बोधम् N. of a celebrated grammar by Vopadeva. -भावः simplicity, silliness. -विलोकितम् a beautiful glance.-स्वभावः artlessness, simplicity.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुग्ध etc. See. p. 825 , col. 1.

मुग्ध mfn. gone astray , lost RV. VS.

मुग्ध mfn. perplexed , bewildered AV. Das3.

मुग्ध mfn. foolish , ignorant , silly. S3Br. etc.

मुग्ध mfn. inexperienced , simple , innocent , artless , attractive or charming (from youthfulness) , lovely , beautiful , tender , young ( esp. आf. a young and beautiful female , often in voc. ; also in rhet. a variety of the नायिका) Ka1v. Katha1s. Ra1jat.

मुग्ध mfn. ( ifc. )strikingly like Vcar. Ba1lar.

"https://sa.wiktionary.org/w/index.php?title=मुग्ध&oldid=503548" इत्यस्माद् प्रतिप्राप्तम्