यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजमानभाग/ यजमान--भाग m. the share of a -Y यजमानS3Br.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजमानभाग पु.
(यजमानस्य भागः) यजमान द्वारा भक्षणीय इडा-भाग, ‘यजमानभागं पूर्वार्द्धाद्दीर्घं प्रशीर्य ध्रुवायाः करोति’, का.श्रौ.सू. 3.4.4 (‘दीर्घ’ आकार में बड़ा एवं पुरोडाश के पूर्वभाग से तोड़कर लिया गया)।

"https://sa.wiktionary.org/w/index.php?title=यजमानभाग&oldid=479879" इत्यस्माद् प्रतिप्राप्तम्