यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदा, व्य, (यस्मिन् काले इति । यद् + “सर्व्वै- कान्यकिंयत्तदः काले दा ।” ५ । ३ । १५ । इति दा ।) यस्मिन् काले । यथा, -- “यदा यदा सतां हानिर्व्वेदमार्गानुसारिणाम् । तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥” इति तिथ्यादितत्त्वधृतवचनम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदा¦ अव्य॰ यद् + काले दाच्। यस्मिन् काले इत्यर्थे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदा(जब)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदा [yadā], ind. [यद् काले दाच्]

When, at the time when; यदा यदा Whenever; यदैव तदैव at the very time, as soon as; यदाप्रभृति-तदाप्रभृति from what time-from that time forward.

If (= यदि); तत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम् Bh.2.93.

Whereas, since, as.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदा ind. (fr. 3. य)when , at what time , whenever (generally followed by the correlatives तदा, ततस्, तर्हि, in वेदalso by आत्, आद् ईत्, अथ, अधand तद्) RV. etc. ( यदा यदा, followed by तदाor तदा तदा, " as often as - so often " , " whenever " ; यदा- तदाid. , with repeated verbs e.g. Hit. i , 197 ; यदै-व-तदै-व, " when indeed - then indeed " S3ak. यदा प्रभृति- तदा प्रभृति, " from whatever time - from that time forward " R. ; यदै-व खलु- तदा प्रभ्रित्य् एव, " as soon as - thence forward " S3ak. ; यदा कदा च, " as often as " , " whenever " RV. ; यदा कदा चित्, " at any time " Kaus3. ; यदा तदा, " always " Naish. ; the copula after यदाis often dropped , esp. after a participle , e.g. यदा क्षयं गतं सर्वम्, " when all had gone to ruin " R. यदाis sometimes joined with other relatives used indefinitely , e.g. यो ऽत्ति यस्य यदा मांसम्, " when any one eats the flesh of any one " Hit. )

यदा See. p. 844 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=यदा&oldid=508227" इत्यस्माद् प्रतिप्राप्तम्