यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षणम्, क्ली, (लक्ष्यतेऽनेनेति । लक्ष + ल्युट् । यद्वा, “लक्षेरट् च ।” उणा० ३ । ७ । इति नप्रत्ययस्तस्याडागमश्च ।) चिह्नम् । (यथा, रघुः । १० । ६ । “अव्याक्षेपो भविष्यन्त्याः कार्य्यसिद्धेर्हि लक्ष- णम् ॥”) नाम । इति मेदिनी । णे, ७५ ॥ लक्ष्यते ज्ञायते- ऽनेनेति लक्षणम् । तद्द्विविधम् । इतरभेदानु- मापकम् । व्यवहारप्रयोजकञ्च । इति न्याय- मतम् ॥ व्याकरणमते तु । “कृत्तद्धितसमासानामभिधानं नियामकम् । लक्षणन्त्वनभिज्ञानां तदभिज्ञानसूचकम् ॥” इति वोपदेवः ॥ (लक्षणलक्षणन्तु । “समानासमानजातीयो व्यवच्छेदो लक्षणार्थः ।” इति सांख्यतत्त्वकौमु- द्याम् । ५ ॥ सुखदुःखलक्षणं यथा, मनौ । ४ । १६० । “सर्व्वं परवशं दुःखं सर्व्वमात्मवशं सुखम् । एतद्बिद्यात् समासेन लक्षणं सुखदुःखयोः ॥”) दर्शनम् । इति लक्षधात्वर्थदर्शनात् ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षणम् [lakṣaṇam], [लक्ष्यते$नेन लक्ष्-करणे ल्युट् Uṇ.3.8.]

A mark, token, sign, indication, characteristic, distinctive mark; वधूदुकूलं कलहंसलक्षणम् Ku.5.67; अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् Subhāṣ; उपकारापकारौ हि लक्ष्यं लक्षण- मेतयोः H.4.15; अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् R.1.6;19.47; गर्भलक्षण Ś.5; पुरुषलक्षणम् 'the sign or organ of virility'.

A symptom (of a disease).

An attribute, a quality.

A definition, accurate description; असाधारणधर्मो लक्षणम्; नामधेयेन पदार्थमात्रस्याभि- धानमुद्देशः, तत्रोद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मो लक्षणम् Vātsyāyana Bhāṣya 1.1.2.

A lucky or auspicious mark on the body (these are considered to be 32); द्वात्रिंशल्लक्षणोपेतः; लक्षणसंपन्नान्नां गवामधः सस्नौ K.64.

Any mark or features of the body (indicative of good or bad luck); क्व तद्विधस्त्वं क्व च पुण्यलक्षणा Ku.5.73; क्लेशावहा भर्तुरलक्षणाहम् R.14.5.

A name, designation, appellation (oft. at the end of comp.); विदिशालक्षणां राजधानीम् Me.24.

Excellence, merit, good quality; as in आहितलक्षण R. 6.71 (where Malli. renders it by प्रख्यातगुण and quotes Ak.: गुणैः प्रतीते तु कृतलक्षणाहितलक्षणौ).

An aim, a scope, an object.

A fixed rate (as of duties); नदीतीरेषु तद्विद्यात् समुद्रे नास्ति लक्षणम् Ms.8.46.

Form, kind, nature.

Effect, operation.

Cause, occasion.

Head, topic, subject.

Pretence, disguise (= लक्ष); प्रसुप्तलक्षणः Māl.7.

A line, spot.

Observation, seeing.

Indicatory characteristic; लक्ष्यते येन तल्लक्षणम्, धूमो लक्षणमग्नेरिति हि वदन्ति ŚB. on MS.1.1.2.

A chapter; धर्मो द्वादशलक्षण्या व्युत्पाद्यः.

A sexual organ; लक्षणं लक्षणेनैव वदनं वदनेन च Mb.13.4.58.

णः N. of Lakṣmaṇa.

The crane.

णा An aim, object.

(In Rhet.) An indirect application or secondary signification of a word, one of the three powers of a word; it is thus defined: मुख्यार्थबाधे तद्योगे रूढितो$थ प्रयोजनात् । अन्यो$र्थो लक्ष्यते यत् सा लक्षणारोपिता क्रिया K. P.2. लक्षणा शक्यसंबन्धस्तात्पर्यानुपपत्तितः Bhāṣā P.; see S. D.13. also श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या न लक्षणा ŚB. on MS.6.2.2; A. Rām.7.5.26-27.

A goose.

N. of Duryodhana's daughter. -Comp. -अन्वित a. possessed of auspicious marks; उद्वहेत द्विजो भार्यां सवर्णां लक्षणा- न्विताम् Ms.3.4. -कर्मन् n. definition. -ज्ञ a. able to interpret or explain marks (as on the body). -भ्रष्ट a. deprived of good quatities, ill-fated, unlucky; जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः Y.3.217. -लक्षणा = जहल्लक्षणा q. v.-संनिपातः branding, stigmatizing. -संपद् f. a multitude of marks.

"https://sa.wiktionary.org/w/index.php?title=लक्षणम्&oldid=223878" इत्यस्माद् प्रतिप्राप्तम्