यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मणम्, क्ली, चिह्नम् । इति शब्दरत्नावली ॥ (यथा, माधे । ९ । ३१ । “अथ लक्ष्मणानुगतकान्तवपु- र्जलधिं विलङ्घ्य शशिदाशरथिः । परिवारितः परित ऋक्षगणै- स्तिमिरौघराक्षसकुलं विभिदे ॥”) नाम । इत्यमरटीकायां भरतः ॥ (लक्ष्मीरस्त्य- स्येति । लक्ष्मी + पामादित्वान्नः । लक्ष्म्या अच्चेति गणसूत्रेणात्वं बोध्यम् ।) श्रीविशिष्टे, त्रि । इति मेदिनी । णे, ७५ ॥

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मणम्&oldid=162290" इत्यस्माद् प्रतिप्राप्तम्