सम्स्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

लिख् धातु परस्मै पदि

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः लिखति लिखतः लिखन्ति
मध्यमपुरुषः लिखसि लिखथः लिखथ
उत्तमपुरुषः लिखामि लिखावः लिखामः

Translations सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

लिखन्

शानच् सम्पाद्यताम्

लिख्यमानः

क्तवतु सम्पाद्यताम्

लिखितवान्

क्त सम्पाद्यताम्

लिखितः

यत् सम्पाद्यताम्

लेख्यम्- लिखितुम् योग्यम्

अनीयर् सम्पाद्यताम्

लेखनीयम्

तव्यम् सम्पाद्यताम्

लिखितव्यम्

सन् सम्पाद्यताम्

लिलिखिषा

णिच् सम्पाद्यताम्

लेखयति

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

लिखितुम्

त्वा सम्पाद्यताम्

लिखित्वा

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिख्¦ r. 6th cl. (लिखति)
1. To write.
2. To scratch, to scrape, to tear up.
3. To draw a line, to make a mark, &c.
4. To draw, to sketch, to portray, to paint.
5. To touch.
6. To make smooth.
7. To unite sexually with female. With आ,
1. To scratch.
2. To write.
3. To paint. With उद,
1. To scrape.
2. To carve.
3. To polish. With प्रति, To write in return, to reply. With वि,
1. To scratch.
2. To write.
3. To paint, to draw, to delineate.
4. To implant, to infix. r. 1st cl. (लेखति) (इ) लिखि r. 1st cl. (लिङ्खति।) To go, to move.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिख् [likh], 6 P. (लिखति, लिखित)

To write, write down, inscribe, draw a line, engrave; अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख Udb.; ताराक्षरैर्यामसिते कठिन्या निशालिखद् व्योम्नि तमःप्रशस्तिम् N.22.54; Y.2.87; Ś.7.5; लीनेव प्रतिबिम्बितेव लिखितेव Māl.5.1.

To sketch, draw, portray, delineate, paint; मृगमदतिलकं लिखति सपुलकं मृग- मिव रजनीकरे Gīt.7; मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती Me.87,82; Ku.6.48; स्मित्वा पाणौ खड्गलेखां लिलेख K. P. 1; केशग्रहः खलु तदा द्रुपदात्मजाया द्रोणस्य चाद्य लिखितैरिव वीक्षितो यैः Ve.3.11.

To scratch, rub, scrape, tear up; न किंचिर्दूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् Ki.8.14; मूर्ध्ना दिवमिवालेखीत् Bk.15.22.

To lance, scarify.

To touch, graze.

To peck (as a bird).

To make smooth.

To unite sexually with a female.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिख् ( cf. the earlier form रिख्) cl.6 P. ( Dha1tup. xxviii , 72 ) लिखति(rarely A1. ते; pf. लिलेखBr. etc. ; aor. अलेखीत्ib. ; fut. लेखिता, लेखिष्यतिGr. ; लिखिष्यतिHariv. ; inf. लेखितुम्, or लिखितुम्Gr. ; ind.p. लेखित्वाib. ; लिखित्वाHariv. ; -लिख्यBr. etc. ), to scratch , scrape , furrow , tear up(the ground) AV. etc. ; to pick , peck(said of birds). VarBr2S. Hit. ; to scarify , lance Sus3r. ; to produce by scratching etc. , draw a line (with or scil. लेखाम्) , engrave , inscribe , write , copy , trace , sketch , delineate , paint Br. etc. ; to make smooth , polish Ma1rkP. ; to graze , touch MW. ; to unite sexually with a female(?) MBh. xiii , 2456 ( Ni1lak. ) : Pass. लिख्यते( aor. अलेखि) , to be written Katha1s. Pan5cat. : Caus. लेखयति(or लिखापयति; aor. अलीलिखत्) , to cause to scratch or write or copy or paint S3a1n3khS3r. Mn. etc. ; to scratch , lance Sus3r. ; to write , paint Ya1jn5. : Desid. लिलिखिषतिor लिलेखिषतिPa1n2. 1-2 , 26. [ cf. Gk. ? ; Lith. re14kti , " to cut. "]

"https://sa.wiktionary.org/w/index.php?title=लिख्&oldid=504002" इत्यस्माद् प्रतिप्राप्तम्