यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्ट, ङ संहतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) ङ, लोष्टते धान्यं लोकः । इति दुर्गादासः ॥

लोष्टम्, क्ली, (लोष्टते इति । लोष्ट + अच् ।) लौहमलम् । इति राजनिर्घण्टः ॥ लेष्टुः । इत्यमरः ॥

लोष्टः, पुं क्ली, (लोष्ट्यते इति । लोष्ट + घञ् । यद्वा, लूयते इति । लू + “लोष्टपलितौ ।” उणा० ३ । ९२ । इति क्तप्रत्ययेन निपातितः ।) मृत्तिकाखण्डम् । डेला इति भाषा । तत्- पर्य्यायः । लोष्टुः २ । इति शब्दरत्नावली अम- रश्च ॥ लोष्टुः ३ दलिः ४ । इति हेमचन्द्रः ॥ (यथा, वेतालपञ्चविंशत्याम् । १ । “अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्ट पुं-नपुं।

मृद्खण्डः

समानार्थक:लोष्ट,लेष्टु

2।9।12।1।1

लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः । प्राजनं तोदनं तोत्रं खनित्रमवदारणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्ट¦ संहतौ राशीकरणे भ्वा॰ आ॰ सक॰ सेट्। लोष्टति अलोष्टिष्ट।

लोष्ट¦ पुंन॰ लोष्ट--अच्।

१ मृत्पिण्डे (ढेला) अमर।

२ लौह-मले राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्ट¦ mn. (-ष्टः-ष्टं) A lump of earth. n. (-ष्टं) Rust of iron or iron filings. E. लोष्ट् to heap, aff. अच्; or लू to cut, Una4di aff. क्त, with change of the radical vowel, सुट् aug.; also with कन् added लोष्टक |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्टः [lōṣṭḥ] ष्टम् [ṣṭam], ष्टम् [लुष्-तन् Uṇ.3.93] A clod, a lump of earth; परद्रव्येषु लोष्टवत् यः पश्यति स पश्यति; समलोष्टकाञ्चनः R.8.21; स लोष्टघातं हतः Mu.2. -ष्टम् Rust of iron.-Comp. -गुटिका a pellet of clay. -घातः a blow with clod. -घ्नः, -भेदनः, -नम् an instrument for breaking clods, a harrow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्ट mn. (prob. connected with 1. रुज्; said to be fr. 1. लूUn2. iii , 92 )a lump of earth or clay , clod TS. etc.

लोष्ट mn. a partic. object serving as a mark VarBr2S. Sch.

लोष्ट n. rust of iron L.

लोष्ट m. N. of a man Ra1jat.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्ट पु.
मिट्टी का ढेला, मा.श्रौ.सू. 6.1.6.4; कीचड़ का ढेला, बौ.श्रौ.सू. 6.25।

"https://sa.wiktionary.org/w/index.php?title=लोष्ट&oldid=480078" इत्यस्माद् प्रतिप्राप्तम्