सम्स्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

वन्द् धातु आत्मने पदि

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः वन्दते वन्देते वन्दन्ते
मध्यमपुरुषः वन्दसे वन्देथे वन्दथ्वे
उत्तमपुरुषः वन्दे वन्दावहे वन्दामहे

Translations सम्पाद्यताम्

मलयालम् വണങ്ങുക(वणङ्ङुक) വന്ദിക്കുക(वन्दिक्कुक)

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

वन्दयन्

शानच् सम्पाद्यताम्

वन्द्यमानः

क्तवतु सम्पाद्यताम्

वन्दितवान्

क्त सम्पाद्यताम्

वन्दितः

यत् सम्पाद्यताम्

वन्द्यः- वन्दितुम् योग्यः

अनीयर् सम्पाद्यताम्

वन्दनीयः

तव्यम् सम्पाद्यताम्

वन्दितव्यः

सन् सम्पाद्यताम्

विवन्दिषा

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

वन्दितुम्

त्वा सम्पाद्यताम्

वन्दयित्वा

References सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्द् [vand], 1 Ā. (वन्दते, वन्दित)

To salute, greet respectfully, pay homage to; जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ R. 1.1;13.77;14.5.

To adore, worship.

To praise, extol. -With अभि to salute, greet respectfully; मानोन्नतेना- प्यभिवन्द्य मूर्ध्ना R.16.81.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्द् (See. वद्) cl.1 A1. ( Dha1tup. ii , 10 ) वन्दते( ep. also ति; pf. ववन्द, देRV. etc. ; Prec. वन्दिषीमहिRV. ; fut. वन्दिता, वन्दिष्यतेGr. ; inf. वन्दितुम्MBh. etc. ; वन्दा-ध्यैRV. i , 27 , 1;61 , 5 ; ind.p. वन्दित्वा-वन्द्यMBh. etc. ) , to praise , celebrate , laud , extol RV. AV. S3a1n3khS3r. ; to show honour , do homage , salute respectfully or deferentially , venerate , worship , adore RV. etc. ; to offer anything( acc. )respectfully to( dat. ) Ma1rkP. : Pass. वन्द्यते( aor. अवन्दि, वन्दि) , to be praised or venerated RV. etc. etc. Caus. वन्दयति(aor. अववन्दत्दत) , to show honour to any one , greet respectfully Ma1rkP. : Desid. See. विवन्दिषु.

अष्टाध्यायी पाणिनिकृतम् + पारम्पारिकव्याकरणम् सम्पाद्यताम्

अर्थः। अभिवादनस्तुत्योः।। उपदेशः । वदिँ।। पदम् । परस्मैपदम् ।। गणः । भ्वादिः ।। कर्मकत्वम् । सकर्मकः।। इडागमयोग्यता। सेट् ।। अष्टाध्यायीक्रमाङ्कः। ०१.००११।। कौमुदीधातुक्रमाङ्कः। ११ ।। वर्गः अष्टाध्यायी- पाणिनिकृतम्

"https://sa.wiktionary.org/w/index.php?title=वन्द्&oldid=508254" इत्यस्माद् प्रतिप्राप्तम्