यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहतुः, पुं, (वह् + “एधिवह्योश्चतुः ।” उणा० १ । ७९ । इति चतुः ।) पथिकः । वृषभः । इति मेदिनी । ते, १४९ ॥ (विवाहकाले कन्यायै देयवस्तु । यथा, ऋग्वेदे । १० । ८५ । १३ । “सूर्य्याया वहतुः प्रागात् सवितायमवासृजत् ।” “वहतुः कन्याप्रियार्थं दातव्यो गवादिपदार्थः ।” इति तद्भाष्ये सायणः ॥ विवाहः । यथा, ऋग्- वेदे । १० । ८५ । १४ । “यदश्विना पृच्छमाना वयातं त्रिचक्रेण वहतुं सूर्य्यायाः ॥” “सूर्य्याया वहतु विवाहमित्यर्थः ।” इति तद्- भाष्ये सायणः ॥ वहनकारणे, त्रि । यथा, ऋग्वेदे । ७ । १ । १७ । “उभा कृण्वतो वहतू मियेधे ।” “उभौ वहतू वहनहेतू स्तोत्रं शस्त्रञ्च कृण्वतः कुर्व्वन्तो मियेधे ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहतु¦ m. (-तुः)
1. An ox.
2. A traveller. E. वह् to bear, Una4di aff. अतु |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहतुः [vahatuḥ], 1 An ox.

Ved. A traveller.

A marriage (Ved.).

A bride's dowry.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहतु m. the bridal procession (to the husband's house) , nuptial ceremony RV. AV. AitBr. ( pl. the objects constituting a bride's dowry TBr. )

वहतु m. means of furthering RV. vii , 1 , 17 (= स्तोत्रand शस्त्रSa1y. )

वहतु m. an ox L.

वहतु m. a traveller L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vahatu is the regular name in the Rigveda[१] and later[२] for the ceremonial conducting of the bride from the house of her parents to that of her husband.

  1. i. 184, 3;
    iv. 58, 9;
    x. 17, 1 (= Av. iii. 31, 5);
    32, 3;
    85, 13 et seq.
  2. Av. x. 1, 1;
    xiv. 2, 9, 12, 66, 73;
    Aitareya Brāhmaṇa, iv. 7, 1;
    Taittirīya Brāhmaṇa, i. 5, 1, 2.
"https://sa.wiktionary.org/w/index.php?title=वहतु&oldid=474532" इत्यस्माद् प्रतिप्राप्तम्