यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायसः, पुं, (वयते इति । वय गतौ । “वयश्च ।” उणा० ३ । १२० । इति असच् । सच णित् ।) अगुरुवृक्षः । श्रीवासः । काकः । इति मेदिनी । से, ३८ ॥ (यथा, महाभारते । ३ । २७० । ३१ । “श्वगृघ्रकङ्ककाकोलभासगोमायुवायसाः । अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः ॥”) अस्योत्पत्तिर्यथा, -- “अरुणस्य भार्य्या श्येनी वीर्य्यवन्तौ महा- बलौ । सम्पातिश्च जटायुश्च प्रभूतौ पक्षिसत्तमौ । सम्पातिर्जनयन् गृध्रान् काकाः पुत्त्रा जटायुषः ॥” इति वह्निपुराणे वाराहप्रादुर्भावः ॥ * ॥ अस्य एकाक्षिनाशकारणं यथा, -- मार्कण्डेय उवाच । “गते तु भरते तस्मिन् रामः कमललोचनः । लक्ष्मणेन सह भ्रात्रा भार्य्यया सीतया सह । शाकमूलफलाहारो विचचार महावने ॥ एकदा लक्ष्मणमृते रामदेवः प्रतापवान् । चित्रकूटे वने देशे वैदेह्या सङ्गमाश्रितः ॥ सुष्वाप सुमुहूर्त्तञ्च ततः काको दुरात्मवान् । सीताभिमुखमभ्येत्य विददार स्तनान्तरम् । विदार्य्य वृक्षमारुह्य स्थितोऽसौ वायसाधमः ॥ ततः प्रबुद्धो रामोऽसौ दृष्ट्वा रक्तं स्तनान्तरम् । शोकाविष्टान्तु सीतां तामुवाच कमलेक्षणः ॥ किमिदं स्तनान्तरे भद्रे तव रक्तस्य कारणम् । इत्युक्ता सा च तं प्राह भर्त्तारं विनयान्विता ॥ पश्य राजेन्द्र वृक्षाग्रे वायसं दुष्टचेष्टितम् । येनैतच्च कृतं कर्म्म सुप्ते त्वयि महामते ॥ रामोऽपि दृष्ट्वा तं काकं तस्मिन् क्रोधमथा- करोत् । ऐषिकास्त्रं समादाय ब्रह्मास्त्रेणाभिमन्त्रितम् ॥ काकमुद्दिश्य चिक्षेप सोऽवधावद्भयान्वितः ॥ स त्विन्द्रस्य सुतो राजन् इन्द्रलोकं विवेश ह । रामास्त्रं प्रज्वलं दीप्तं तस्यानुप्रविवेश वै ॥ विदितार्थश्च देवेन्द्रो देवैः सर्व्वैः समन्वितः । निष्क्रामयच्च तं दुष्टं राघवस्यापकारिणम् ॥ ततोऽसौ सर्व्वदेवैस्तु देवलोकाद्बहिष्कृतः । पुनः सोऽभ्येत्य रामञ्च राजानं शरणं गतः ॥ त्राहि राम महाबाहो अज्ञानादपकारि- णम् । इति ब्रुवन्तं स प्राह रामः कमललोचनः ॥ अमोघाय ममास्त्राय अक्षि एकं प्रयच्छ मे । ततो जीवसि दुष्टात्मन् मेऽपराधो महान् कृतः ॥ इत्युक्तोऽसौ स्वकं नेत्रमेकमस्त्राय दत्तवान् । अस्त्रञ्च नेत्रमेकन्तु भस्मीकृत्य शमं ययौ ॥ ततः प्रभृति सर्व्वेषां काकानामेकनेत्रता । चक्षुषैकेन पश्यन्ति हेतुनानेन पार्थिव ! ॥” इति नरसिंहपुराणे ४३ अध्यायः ॥ (वायससम्बन्धिनि, त्रि । यथा, महाभारते । १२ । ८२ । ७ -- ८ । “स काकं पञ्जरे बद्धा विषयं क्षेमदर्शिनः । सर्व्वं पर्य्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ॥ अधीध्वं वायसीं विद्यां शंसन्ति मम वायसाः । अनागतमतीतञ्च यच्च संप्रति वर्त्तते ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायस पुं।

काकः

समानार्थक:काक,करट,अरिष्ट,बलिपुष्ट,सकृत्प्रज,ध्वाङ्क्ष,आत्मघोष,परभृत्,बलिभुज्,वायस,चिरञ्जीविन्,एकदृष्टि,मौकलि,द्रोण,बल

2।5।20।2।5

काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः। ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि॥ स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः।

 : काकभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायस¦ त्रि॰ वय एव अण्।

१ काके वायं वपनं स्यतिसो--ग्र।

२ अगुभवृक्षे

३ श्रीवासे च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायस¦ m. (-सः)
1. A crow.
2. Agallochum, (Amyris Agallocha.)
3. Turpentine. f. (-सी)
1. A species of fig, (Ficus oppositifolia, Rox.)
4. A vegetable, (Solanum Indicum.) E. वय् to go, Unadi aff. असच्, and the radical vowel made long.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायसः [vāyasḥ], [वयो$सच् णित् Uṇ.3.118]

A crow; बलिमिव परिभोक्तुं वायसास्तर्कयन्ति Mk.1.3.

Fragrant aloe-wood, agallochum.

Turpentine.

A house facing the north-east. -सम् a multitude of crows. -Comp. -अरातिः, -अरिः an owl. -आह्वा A kind of esculent vegetable.-इक्षुः a kind of long grass. -विद्या the science of (augury from observing) crows; Bṛi. S.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायस m. (fr. वयस्)a bird , ( esp. ) a large bird RV. i , 164 , 52 (See. Nir. iv , 17 )

वायस m. a crow Br. MBh. etc.

वायस m. a prince of the वयस्g. पार्श्वा-दि

वायस m. Agallochum or fragrant aloe L.

वायस m. turpentine L.

वायस m. a house facing the north-east L.

वायस mf( ई)n. relating or peculiar to crows MBh. Ka1v. etc.

वायस mf( ई)n. consisting of birds Nalo7d.

वायस mf( ई)n. containing the word वयस्g. विमुक्ता-दि

वायस n. a multitude of crows Pa1n2. 4-2 , 37 Sch.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--to be fed with स्राद्ध पिण्ड for long life; फलकम्:F1:  Br. III. १२. ३३; IV. 2. १७४.फलकम्:/F the crow as belonging to Indra, वरुण, Yama and निरृति; फलकम्:F2:  वा. १०१. १७१; १०८. ३१; १११. ४०.फलकम्:/F one of copper, as gift for the ceremonial connected with tank construction. फलकम्:F3:  M. ५८. १९.फलकम्:/F
(II)--(see वायव्य): a यामदेव. वा. ३१. 7.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāyasa in the Rigveda[१] and later[२] denotes a ‘large bird.’ The sense of ‘crow’[३] occurs in the Ṣaḍviṃśa Brāhmaṇa only.[४]

  1. i. 164, 32.
  2. In a Vedic citation in Nirukta, iv. 17;
    and in verse 1 of Khila after Rv. v. 51.
  3. The only sense of the word in the post-Vedic language.
  4. vi. 8.
"https://sa.wiktionary.org/w/index.php?title=वायस&oldid=504251" इत्यस्माद् प्रतिप्राप्तम्