तटित् विद्युच्छक्तिः

विद्युत्

संस्कृतम् सम्पाद्यताम्

  • विद्युत्, अशनिः, चञ्चला, सौदामिनी, तडित्, नीलाञ्जना, अधीरा, अचिरद्युतिः, अचिरप्रभा, अकालिकी, क्षणदा, क्षणदद्युतिः, क्षणांशुः, क्षणिका, घनज्वाला, घनवल्लिका, चला, चपला, चिलमीलिका, विद्युता, वियत्पताका, वीणा, शद्रि, शम्पा, सुधा, ह्लादिनी, सूर्यपुत्री।

नामम् सम्पाद्यताम्

  • विद्युत् नाम अशनिः,विद्युता।

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्युत्, स्त्री, (विशेषेण द्योतते इति तच्छीला वा । वि + द्युत + “भ्राजभासेति ।” ३ । २ । १७७ । इति क्विप् ।) सन्ध्या । इति मेदिनी । ते, १५५ ॥ विद्योतते या । तत्पर्य्यायः । शम्पा २ शतह्रदा ३ ह्रादिनी ४ ऐरावती ५ क्षणप्रभा ६ तडित् ७ सौदामिनी ८ चञ्चला ९ चपला १० । इत्य- मरः ॥ वीपा ११ सौदाम्नी १२ चिल- मीलिका १३ सर्ज्जूः १४ अचिरप्रभा १५ सौदामनी १६ अस्थिरा १७ मेघप्रभा १८ अशनिः १९ । इति शब्दरत्नावली ॥ चटुला २० अचिररोचिः २१ राधा २२ नीलाञ्जना २३ । इति जटाधरः ॥ सा चतुर्व्विधा । यथा, -- “अरिष्टनेमिपत्नीनामपत्यानीह षोडश । बहुपुत्त्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥” इति विष्णुपुराणे १ अंशे १५ अध्यायः ॥ चतस्रो विद्युतस्तु । “वाताय कपिला विद्युदातपाय हि लोहिता । पीता वर्षाय विज्ञेया दुर्भिक्षायासिता भवेत् ॥” इति ज्योतिःशास्त्रे प्रसिद्धाः । इति तट्टीका ॥

विद्युत्, त्रि, (विगता द्युत् कान्तिर्य्यस्य ।) निष्प्रभः । इति मेदिनी । ते, १५५ ॥ (विशिष्टा द्युत् दोप्तिर्यस्येति विग्रहे । विशेषेण दीप्ति- शाली । यथा, ऋग्वेदे । १ । २३ । १२ । “हस्काराद्बिद्युतस्पर्य्यतो जाता अवन्तुनः ॥” “हस्कारात् दीप्तिकारात् विद्युतो विशेषेण दीप्यमानात् ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्युत् स्त्री।

तडित्

समानार्थक:शम्पा,शतह्रदा,ह्रादिनी,ऐरावती,क्षणप्रभा,तडित्,सौदामिनी,विद्युत्,चञ्चला,चपला,ह्लादिनी

1।3।9।2।3

शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा। तडित्सौदामिनी विद्युच्चञ्चला चपला अपि॥

सम्बन्धि1 : मेघः

सम्बन्धि2 : वज्रध्वनिः,वज्राग्निः

पदार्थ-विभागः : , विद्युत्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्युत्¦ स्त्री विद्योतते वि + द्युत--क्विप्।

१ तडिति अमरः

२ सन्ध्यायाञ्च विगताद्युत्{??} प्रा॰ व॰

३ {??} म{??}त्रि॰ मेदि॰। विद्युतत घतुविधाः
“अरिष्टनेमिपत्नीनामपत्यानाह षा-[Page4904-b+ 38] डश। बहुपुत्रस्य विदुषश्चतस्रा विद्युतः स्मृताः”। ताश्च
“वाताय कपिला

१ विद्युदातपाय हि लोहिता

२ । पीता

३ वर्षाय विज्ञेया दुर्भिक्षायासिता

४ भवेत्” ज्यो॰। आन्त-रिक्षोपद्रवविद्युत्कारणञ्च श्रींपतिबोक्तं यथा
“निर्घा-तोल्काघनसुरधनुर्विद्युतश्च कुवायोः संदृश्यन्ते खनगर-परीवेषपूर्वास्तथान्ये”
“सुजलजलधिमध्ये बाडवोऽग्निःस्थितोऽस्मात् सलिलभरनिमग्नात् विद्युतस्तत्स्फुसिङ्गाः”। तदग्निपातरूपवज्राग्निपातसम्भवकारणअक{??}द्वैद्युतं तेजः पार्थिवांशकमिश्रितम्। वात्यावद्भ्रमदाषाते पतिकूलानुकूलयोः। वाथ्वोस्तत् पततिप्रायो ह्यकालप्राप्यवर्षणे। यतः प्रावृषि नैवेते पांसवःप्रसरन्ति हि। तत् त्रेधा पा{??} चाप्यं तैजसं तत्त-दुत्थितम्। गतो निर्झरदाहैश्च भूमिस्थैरनुभूयते”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्युत्¦ f. (-द्युत्)
1. Lightning.
2. A thunderbolt. E. वि intensitive or privative, and द्युत light, lustre, aff. क्विप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्युत् [vidyut], 1 Ā.

To shine, sparkle, be bright; व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी Śi.2.3;1.2.

To light, illuminate (usually caus. in this sense).

विद्युत् [vidyut], f.

Lightning; वाताय कपिला विद्युत् Mbh.; Ms.5.95; मा भूदेवं क्षणमपि सखे विद्युता विप्रयोगः Me.117,4.

A thunderbolt.

The dawn. -Comp. -उन्मेषः, -कम्पः a flash of lightning. -जिह्वः a kind of demon or Rākṣasa. -ज्वाला, -द्योतः a flash or lustre of lightning.-दामन् n. a flash of zigzag or forked lightning. -पातः, प्रपातनम् falling or stroke of lightning. -प्रियम् bellmetal.

लता, लेखा (विद्युल्लता, विद्युल्लेखा) a streak of lightning.

forked or zigzag lightning. -वल्ली a flash of lightning. -संपातम् ind. in an instant, in a trice.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्युत्/ वि--द्युत् mfn. (for 2. See. under वि-द्युत्)devoid of splendour , lustreless L.

विद्युत्/ वि- A1. -द्योतते(Ved. also P. ) , to flash forth , lighten , shine forth (as the rising sun) RV. etc. ( वि-द्योतते, " it lightens " ; वि-द्योतमाने, " when it lightens "); to hurl away by a stroke of lightning RV. ; to illuminate MBh. : Caus. -द्योतयति, to illuminate , irradiate , enlighten , make brilliant MBh. R. etc. : Intens. (only. वि-दविद्युतत्)to shine brightly RV.

विद्युत् mfn. flashing , shining , glittering RV. VS. A1s3vGr2.

विद्युत् m. a partic. समाधिKa1ran2d2.

विद्युत् m. N. of an असुरCat.

विद्युत् m. of a राक्षसVP.

विद्युत् f. lightning (rarely n. ) , a flashing thunderbolt (as the weapon of the मरुत्s) RV. etc.

विद्युत् f. the dawn L.

विद्युत् f. pl. N. of the four daughters of प्रजा-पतिबहुपुत्रHariv.

विद्युत् f. a species of the अति-जगतीmetre Col.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of यातुधान: father of Rasana. Br. III. 7. ८९ and ९५.
(II)--a R. of the कुशद्वीप. M. १२२. ७३.
(III)--a राक्षस, residing in the मार्गशीर्ष in the sun's chariot. Vi. II. १०. १३.
"https://sa.wiktionary.org/w/index.php?title=विद्युत्&oldid=504365" इत्यस्माद् प्रतिप्राप्तम्