यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Lost, gone.
2. Broken off or from, fallen, separated. E. वि before भ्रस्ज् to be broken, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रष्ट [vibhraṣṭa], p. p.

Fallen off or away, separated.

Decayed, lost, fallen, ruined.

Disappeared, vanished.

Deprived or devoid of.

Useless.

Vain.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रष्ट/ वि-भ्रष्ट mfn. fallen , sunk MBh.

विभ्रष्ट/ वि-भ्रष्ट mfn. disappeared , vanished , gone , lost R. Ma1rkP.

विभ्रष्ट/ वि-भ्रष्ट mfn. useless , vain Pan5cavBr.

विभ्रष्ट/ वि-भ्रष्ट mfn. ( ifc. )strayed from Katha1s.

विभ्रष्ट/ वि-भ्रष्ट mfn. deprived of. MBh. R.

विभ्रष्ट/ वि-भ्रष्ट mfn. unsuccessful in TS.

"https://sa.wiktionary.org/w/index.php?title=विभ्रष्ट&oldid=265536" इत्यस्माद् प्रतिप्राप्तम्