यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यासरः, पुं, (प्रत्यास्रियते इति । प्रति + आ + सृ + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।) सैन्यपृष्ठः । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यास(सा)र¦ पु॰ प्रति + आ + सृ--आधारे घञ् अप् वा। अबन्तः

१ सैन्यपश्चाद्भागे घञन्तः तत्रार्थे अमरः। यत्रव्यूहस्य पश्चाद्व्यूहान्तरं क्रियते

२ तत्रार्थे भरतः।

"https://sa.wiktionary.org/w/index.php?title=प्रत्यासर&oldid=502055" इत्यस्माद् प्रतिप्राप्तम्