यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषविद्या, स्त्री, विषघ्नमन्त्रः । इति विषवैद्य- शब्दटीकायां भरतः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषविद्या¦ स्त्री विषाय तन्निवृत्तये विद्या। विषघ्नमन्त्रज्ञाने

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषविद्या¦ f. (-द्या) The administration of antidotes, the cure of poisons by drugs or charms. E. विष poison, विद्या science.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषविद्या/ विष--विद्या f. " -ppoison-science " , the administration of antidotes , cure of -ppoison by drugs or charms A1s3vS3r.

"https://sa.wiktionary.org/w/index.php?title=विषविद्या&oldid=274157" इत्यस्माद् प्रतिप्राप्तम्