यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा, स्त्री, (वेति दृष्टिमात्रमपगच्छतीति । वी गतौ + “रास्नासास्नास्थूणावीणाः ।” उणा० ३ । १५ । इति नः निपातनाद्गुणाभावो णत्वञ्च ।) विद्युत् । इति मेदिनी । णे, २८ ॥ (वेति श्रोतुश्चित्तं व्याप्नोतीति । वी व्याप्तौ + नः ।) स्वनामख्यातवाद्यम् । तत्पर्य्यायः । वल्लकी २ विपञ्ची ३ । सा तु सप्ततन्त्रीयुक्ता चेत्परिवा- दिनी ४ । इत्यमरः ॥ ध्वनिमाला ५ । इति जटाधरः । वङ्गमल्ली ६ विपञ्चिका ७ । इति शब्दरत्नावली ॥ घोषवती ८ कण्ठकूणिका ९ । (यथा, महाभारते । ९ । १३४ । १४ । “सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्री प्रथिता चैव वीणा ॥”) तद्भदा यथा । शिवस्य वीणा लम्बी १ सरस्वत्याः कच्छपी २ नारदस्य महती ३ गणानां प्रभा- वती ४ विश्वावसोः बृहती ५ तुम्बुरोः कला- वती ६ चाण्डालानां कण्डोलवीणा चाण्डालिका च ७ । तस्याङ्गादीनां नामादि यथा । तस्याः कायः कोलम्बकः । तस्या निबन्धनं उपनाहः । तस्या दण्डः प्रबालः । तस्याः प्रान्तवक्रकाष्ठं ककुभः प्रसेवकश्च । तस्या मूले वंशशलाका कलिका कूणिकापि च । तस्या वादनं कोणः । इति हेमचन्द्रादयः ॥ अस्या विवरणं वाद्यशब्दे द्रष्टव्यम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा स्त्री।

वीणा

समानार्थक:वीणा,वल्लकी,विपञ्ची

1।7।3।1।2

समन्वितलयस्त्वेकतालो वीणा तु वल्लकी। विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी॥

अवयव : वीणादण्डः,वीणादण्डाधःस्थितशब्दगाम्भीर्यार्थचर्मावनद्धदारुभाण्डः,यत्र_तन्त्र्यो_निबध्यन्ते_तस्योर्ध्वविभागः

वृत्तिवान् : वीणावादकः

 : सप्ततन्त्रियुता_वीणा-सितारः, तन्त्रीहीन_वीणा, चाण्डालिका, वीणाभेदः

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा¦ स्त्री अज--नक् वीभावः पृषो॰ णत्वम्। स्वनामख्याते

१ वाद्यभेदे अमरः। वाद्यशब्दे दृश्यम्।

२ विद्युति मेदि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा¦ f. (-णा)
1. The Vi4n4a4, or Indian lute, a fretted instrument of the guitar kind, usually having seven wires or strings, and a large gourd at each end of the finger board; the extent of the instru- ment is two octaves: it is supposed to be the invention of NA4RADA, the son of BRAHMA4, and has many varieties, enumer- ated according to the number of strings, &c.
2. Lightning. E. वी to go, &c., Una4di aff. न, form irr.; or अज्-नक् वीभावः पृषो० णत्वम् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा [vīṇā], 1 The (Indian) lute; मूकीभूतायां वीणायाम् K.; उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणाम् Me.88.

Lightning.

A particular configuration of stars. -Comp. -अनुबन्धः the tie of a lute; -आस्यः an epithet of Nārada.-दण्डः the neck of a lute; न हि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् Bv.1.8. -पाणिः N. of Nārada. -प्रसेवः the damper on a lute. -वादः, -वादकः a lutanist.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा f. (of doubtful derivation) the वीणाor Indian lute (an instrument of the guitar kind , supposed to have been invented by नारदSee. , usually having seven wires or strings raised upon nineteen frets or supports fixed on a long rounded board , towards the ends of which are two large gourds ; its compass is said to be two octaves , but it has many varieties according to the number of strings etc. ) TS. S3Br. etc.

वीणा f. (in astrol. ) a partic. configuration of the stars (when all planets are situated in 7 houses) VarBr2S.

वीणा f. lightning L.

वीणा f. N. of a योगिनीCat.

वीणा f. of a river MBh.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Lute; फलकम्:F1: वा. ५४. ३५.फलकम्:/F presented by सरस्वती to Skanda; फलकम्:F2: Ib. ७२. ४६.फलकम्:/F in the garland of उमेश, figures of apsaras with वीणास् फलकम्:F3: M. २६०. २०.फलकम्:/F in पातालम् फलकम्:F4: Vi. II. 5. ११.फलकम्:/F in राम's अभिषेक. फलकम्:F5: Ib. IV. 4. १००.फलकम्:/F

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vīṇā in the later Saṃhitās[१] and the Brāhmaṇas[२] denotes a ‘lute.’ A Vīṇā-vāda, ‘lute-player,’ is included in the list of victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda,[३] and is also mentioned elsewhere.[४] The Aitareya Āraṇyaka,[५] which states that the instrument was once covered with a hairy skin, enumerates its parts as Śiras, ‘head’ (i.e., neck); Udara, ‘cavity’; Ambhaṇa, ‘sounding board’; Tantra, ‘string’; and Vādana, ‘plectrum.’ In the Śatapatha Brāhmaṇa[६] the Uttaramandrā is either a tune or a kind of lute. Cf. Vāṇa.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा स्त्री.
भारतीय वीणा, मा.श्रौ.सू. 9.2.2.7,12।

  1. Taittirīya Saṃhitā, vi. 1, 4, 1;
    Kāṭhaka Saṃhitā, xxxiv. 5;
    Maitrāyaṇī Saṃhitā, iii. 6, 8.
  2. Śatapatha Brāhmaṇa, iii. 2, 4, 6;
    xiii. 1, 5, 1;
    śata-tantrī, ‘hundredstringed’ (like the Vāṇa), at the Mahāvrata rite, Śāṅkhāyana Śrauta Sūtra, xvii. 3, 1, etc.;
    Jaiminīya Brāhmaṇa, i. 42 (Journal of the American Oriental Society, 15, 235).
  3. Vājasaneyi Saṃhitā, xxx. 20;
    Taittirīya Brāhmaṇa, iii. 4, 15, 1.
  4. Bṛhadāraṇyaka Upaniṣad, ii. 4, 8;
    iv. 5, 9.
  5. iii. 2, 5;
    cf. Sāṅkhāyana Āraṇyaka, viii. 9.
  6. xiii. 4, 2, 8. Cf. Eggeling, Sacred Books of the East, 44, 356, n. 3.

    Cf. Zimmer, Altindisches Leben, 289;
    Hopkins, Journal of the American Oriental Society, 13, 328;
    von Schroeder, Indiens Literatur und Cultur, 755.
"https://sa.wiktionary.org/w/index.php?title=वीणा&oldid=504546" इत्यस्माद् प्रतिप्राप्तम्