यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंवः, पुं, मुसलाग्रस्थलौहमण्डलकः । वज्रम् । इति धरणिः ॥

शंवः, त्रि, (शमस्यास्तीति । शं + “कंशंभ्या- मिति ।” ५ । २ । १३८ । इति वः ।) शुभा- न्वितः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंव¦ त्रि॰ शमस्त्यस्य शम् + व।

१ शुभयुक्ते त्रिका॰।

२ सूसला-ग्रलोहे

३ वज्रे च पु॰ धरणिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंव¦ mfn. (-वः-वा-वं) Fortunate, prosperous. m. (-वः)
1. The thunder- bolt of INDRA.
2. The iron head of a pestle. E. श good fortune, and व poss. aff.; also as differently derived, read शम्ब and सम्ब &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंव [śaṃva], a. Happy, fortunate.

वः Ploughing in the regular direction.

The thunderbolt of Indra.

The iron head of a pestle.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंव शंवर, शंवूकSee. शम्ब, शम्बर, शम्बूक, p.1055.

शंव See. शम्ब, p. 1055 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=शंव&oldid=305338" इत्यस्माद् प्रतिप्राप्तम्