संस्कृतम् सम्पाद्यताम्

  • शिक्षा, विनीति, प्रज्ञप्ति, अनुषिष्टि, प्रकाशना, अभयासः।

नामः सम्पाद्यताम्

  • शिक्षा नाम अभ्यासः।

लिङ्गम सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षा, स्त्री, (शिक्ष + “गुरोश्च हलः ।” ३ । ३ । १०३ । इत्यः । ततष्टाप् ।) शिक्षणम् । श्योनाकवृक्षः । इति शब्दमाला ॥ वेदाङ्गशास्त्रविशेषः । इत्य- मरः ॥ यथा, -- “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गणः । छन्दोविचितिरित्येतैः षडङ्गो वेद उच्यते ॥” इति । तत्र अकारादिवर्णानां स्थलकरणप्रयत्नबोधिका अ-कु-ए-ह-विसर्ज्जनीयाः कण्ठ्या इत्यादिका शिक्षा । इति तट्टीकायां भरतः ॥ * ॥ * ॥ अथ शिक्षाशास्त्रं लिख्यते । “अथ शिक्षां प्रवक्ष्यामि पाणिनीयमतं यथा । शास्त्रानुपूर्व्वं तद्विद्याद्यथोक्तं लोकवेदयोः ॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥ त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ अनुस्वारो विसर्गश्च ZकVपौ चापि पराश्रितौ । दुःस्पृष्टश्चेति विज्ञेयः ऌकारः प्लुत एव च ॥ आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् । प्रातःसवनयोगन्तं छन्दो गायत्त्रमाश्रितम् ॥ कण्ठे माध्यन्दिनयुतं मध्यमं त्रैष्टुभानुगम् । तारं तार्त्तीयसवनं शीर्षण्यं जागतानुगम् ॥ सोदीर्णो मूर्द्ध्न्यभिहतो वक्त्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥ स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः । इति वर्णविदः प्राहुर्निपुणं तं निबोधत ॥ उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥ उदात्ते निषादगन्धारावनुदात्ते ऋषभधैवतौ । स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च ॥ ओभावश्च विवृत्तिश्च श-ष-सा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ यद्योभावप्रसन्धानमुकारादिपरं पदम् । स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमुष्मणः ॥ हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतम् ॥ कण्ठ्यावहा वि-चु-य-शास्तालव्या ओष्ठजावुपू । स्युर्मूर्द्धन्या ऋ-टु-र-षा दन्त्या ऌ-तु-ल-साः स्मृताः ॥ जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । ए ऐ तु कण्ठतालव्या ओ औ कण्ठोष्ठजौ स्मृतौ ॥ अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् ।

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षा स्त्री।

वेदाङ्गम्

समानार्थक:शिक्षा

1।6।4।1।1

शिक्षेत्यादि श्रुतेरङ्गमोङ्कार प्रणवौ समौ। इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः॥

सम्बन्धि1 : वेदः

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षा¦ स्त्री शिक्ष--भावे अ।

१ अभ्यासे

२ वर्णानामुच्चारणप्रदर्शकेवेदाङ्गे

३ ग्रन्थभेदे अमरः।

४ श्योनाकवृक्षे शब्दच॰।
“वर्णस्वराद्युच्चारणप्रकारो यत्रोपदिश्यते सा शिक्षातथा च तैत्तिरीया उपनिषदारम्भे समामनन्ति। शिक्षांव्याख्यास्यामः। वर्णः स्वरः मात्रा बलं साम सन्तान इ-त्युक्तं शिक्षाध्याय इति” ऋ॰ भा॰।
“अथ शिक्षां प्रवक्ष्यामिपाणिनीयमतं यथा। शास्त्रानुपूर्वं तद्विद्याद् यथोक्तंलोकवेदयोः। प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः। पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम्। त्रिषष्टि-श्चतुःषष्टिर्वा वर्णाः सम्भवतो मताः। प्राकृते सस्कृतेचापि स्वयं प्रोक्ताः स्वयम्भुवा। स्वरा विंशतिरेकश्च स्प-र्शानां पञ्चविंशतिः। यादयश्च स्मृता ह्यष्टौ चत्वारश्चयमाः स्मृताः। अनुस्वारो विसर्गश्च + कुं पौ चापि प-राश्रितौ। दुःष्पृष्टश्चेति विज्ञेय ऌकारः प्लुत एव च। आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया। मनःकायाग्निमाहन्ति स प्रेरयति मारुतम्। मारुतस्तू-रसि चरन्मन्त्रं जनयति स्वरम्। प्रातःसवनयोगन्तंछन्दोगायत्रभाश्रितम्। कण्ठे माध्यन्दिनयुतं मध्यमंत्रैष्टुभानुगम्। तारं तार्त्तीयसवनं शीर्षण्यं जागता-नुगम्। सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः। वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः। स्वरतःकालतः स्थानात् प्रयत्नानुप्रदानतः। इति वर्ण-विदः प्राहुर्निपुणास्तं निबोधत। उदात्तश्चानुदात्तश्चस्वरितश्च स्वरास्त्रयः। ह्रस्वो दीर्घः प्लत इति कालतोनियमा अचि। उदात्ते निषादगान्धारावनुदात्ते ऋषभधैवतौ। स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः। अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वा-मूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च। ओभावश्चविवृत्तश्च स--ष--सारेफ एव च। जिह्वामूलमुपा-ध्मानं गतिरष्टविधोष्मणः। यद्योभागप्रसन्धानमुकारादिपरं पदम्। खरान्तं तादृशं विद्याद् यदन्यद्व्यक्तमूष्मणः। हकारं पञ्चमैर्युक्तभन्तःस्थाभिश्च संयुतम्। औरस्यं तं[Page5106-b+ 38] विजानीयात् कण्ठ्यमाहुरसंयुतम्। कण्ठ्यावहावि-चुयशास्तालव्या ओष्ठजावुपू। स्युर्मूर्द्धन्या ऋटुर-षा--दन्त्या ऌ--तु--ल--साः स्मृताः। जिह्वामूले तु कुःप्रोक्तो दन्त्यौष्ठ्यो वः स्मृतो बुधैः। एऐ तु कण्ठता-लव्यावोऔ कण्ठौष्ठजौ स्मृतौ। अर्द्धमात्रा तुकण्ठ्या स्यादेकारैकारयोर्भवेत्। ओकारौकारयो-र्मात्रा तयोर्विवृतसंवृतम्। संवृतं मात्रकं ज्ञेयं बिवृतन्तुद्विमात्रकम्। घोषा वा संवृताः सर्वे अघोषा विवृताःस्मृताः। स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम्। तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च। अनुखार-यमानाञ्च नासिका स्थानमुच्यते। अयोगवाहा विज्ञेयाआश्रयस्थानभागिनः। अलावुवीणानिर्घोषो दन्त्यमूल-स्तराननु। अनुस्वारस्तु कर्त्तव्यो नित्यं ह्रोः शषसेषुच। अनुस्वारो विवृत्यस्तु विरामे चाक्षरद्वये। द्वि-रोष्ठ्यौ तु विगृह्णीयाद् यत्रैकारवकारयोः। व्याघ्री यथाहरेत् पुत्रान् दंष्ट्राभ्यां न च पीडयेत्। भीतापतनभे-दाभ्यां तद्वत् वर्णान् प्रयोजयेत्”।
“अचोऽस्पष्टायणस्त्वी-षन्नेमस्पृष्टाः शलस्तथा। शेषाः स्पृष्टाहलः प्रोक्तानिबोधानुप्रदानतः। यमोऽनुनासिका न ह्रौ नादिनोहऋषः स्मृताः”।
“ईषन्नादाय नञ्जश्च श्वासिनश्च कफादयः। ईषच्छ्वासां-श्चरो बिद्यात् गोर्द्धामैतत् प्रचक्षते। दाक्षीपुत्रपाणिनिनायेनेदं व्यापितं भुवि। छन्दःपादौ तु वेदस्य हस्तौकल्पोऽथ पठ्यते। ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते। शिक्षा घ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम्। तस्मात् साङ्गमंधोव्यैव ब्रह्मलोके महीयते”।
“मन्त्रोहीनःस्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह। स वा-ग्वज्रं यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्।
“अनक्षरं हतायुष्यं विस्वरं व्याधिपीडितम्। अक्षता शस्त्ररूपेण वज्रं पतति मस्तके। हस्तहीनन्तुयोऽधीते स्वरवर्णविवर्जितम्। ऋग्यजुःसामभिर्द्दग्धोवियोनिमधिगच्छति” पाणिनिशिक्षा। नारदशिक्षाव्यासशिक्षादयो ग्रन्याः सन्ति विस्तरभयान्नोक्ताः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षा¦ f. (-क्षा)
1. One of the six Ve4da4ngas or sciences attached to the Ve4das: the proper pronunciation of the vocal sounds which occur in them, as explained by PA4N4INI.
2. A plant, (Bignonia Indica.)
3. Learning, study, the acquisition of knowledge.
4. Modesty, humility. E. शिक्ष् to learn, affs. अङ् and टाप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षा [śikṣā], [शिक्ष्-भावे अ]

Learning, study, acquisition of knowledge; पश्य मे हयसंयाने शिक्षां केशवनन्दन Mb.3.19.5; Ki.15.36; शिक्षाविशेषलघुहस्ततया निमेषात् R.9.63.

Desire of being able to do anything, wish to prevail; पाण्डवः परि- चक्राम शिक्षया रणशिक्षया Ki.15.37.

Teaching, instruction, training; काव्यज्ञशिक्षया$भ्यासः K. P.1; अभूच्च नम्रः प्रणिपात- शिक्षया R.3.25; M.4.9.

One of the six Vedāṅgas, the science which teaches the proper pronunciation of words and laws of euphony; वर्णस्वराद्युच्चारणप्रकारो यत्रोप- दिश्यते सा शिक्षा Ṛigvedabhāṣya.

Modesty, humility.

Science; रणशिक्षा 'military science'; Ki.15.37.

Giving, bestowing (Ved.).

Punishment. -Comp. -अक्षरम् a sound pronounced according to the rules of शिक्षा. -आचार a. conducting one's self according to precept.

करः a teacher, an instructor.

N. of Vyāsa-गुरुः a religious preceptor. -नरः an epithet of Indra.-रसः desire of acquiring skill (in). -शक्तिः f. skill.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षा f. See. below.

शिक्षा f. desire of being able to effect anything , wish to accomplish Kir. xv , 37

शिक्षा f. learning study knowledge , art , skill in( loc. or comp. ; शिक्षयाor क्षाभिस्, " skilfully , artistically , correctly ") MBh. Ka1v. etc.

शिक्षा f. teaching , training (held by Buddhists to be of three kinds , viz. अधिचित्त-शिक्षा, training in the higher thought ; अधिशील-श्, -trtraining in the higher morality ; अधिप्रज्ञा-श्, -trtraining in the higher learning Dharmas. 140 ) , instruction , lesson , precept S3a1n3khBr. TUp. etc.

शिक्षा f. chastisement , punishment Nya1yam. Sch.

शिक्षा f. the science which teaches proper articulation and pronunciation of Vedic texts (one of the six वेदा-ङ्गs See. ) Pra1t. Mun2d2Up. etc.

शिक्षा f. modesty , humility , diffidence W.

शिक्षा f. (?) helping , bestowing , imparting(See. शिक्षा-नर)

शिक्षा f. the plant Bignonia Indica L.

"https://sa.wiktionary.org/w/index.php?title=शिक्षा&oldid=504902" इत्यस्माद् प्रतिप्राप्तम्