यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ, प श दीप्तिहिंसनयोः । इति कविकल्पद्रुमः । (तुदा०-पर०-अक०-हिंसने सक०-सेट् । प श, शुम्भति शुशोभ । प्राञ्चस्तु ह्वादौ च शुभ शुन्भ भासनहिंसनयोरिति पठन्ति । इति दुर्गादासः ॥

शुभ, ऌ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) ऌ, अशुभत् । ङ, शोभते । न शोभति सभामध्ये इति गणकृता- नित्यत्वादिति रमानाथः । वस्तुतस्तु शोभते शोभः पचादित्वादन् । ततः शोभ इवाचरतीति क्वौ साध्यम् । इति दुर्गादासः ॥

शुभम्, क्ली, (शोभते इति । शुभ दीप्तौ + कः ।) मङ्गलम् । इत्यमरः ॥ (यथा, कथासरित्सागरे । १२४ । ११२ । “अहो मूर्खोऽयमशुभं शुभमित्यभिनन्दति ॥” पद्मकाष्ठम् । इति राजनिर्घण्टः ॥ (उदकम् । इति निघण्टुः । १ । १२ ॥ शुभपर्य्याये शुम- मित्यव्ययमप्यस्ति । इति काशिका । ५ । २ । १४० ॥) शुभः, पुं, (शोभते इति । शुभ + कः ।) विष्कु- म्भादिसप्तविंशतियोगान्तर्गतत्रयोविंशयोगः । तत्र जातफलम् । यथा, कोष्ठीप्रदीपे । “शुभप्रसूतः शुभकृन्नराणां शुभोदयेष्टो विदुषां समाजे । करोति नित्यं शुभकर्म्म धीमान् शोभाधिकः शोभनवेशधारी ॥”

शुभः, त्रि, (शुभमस्यास्तीति । अर्शआद्यच् ।) क्षेमशाली । (यथा, मनुः । ८ । २९७ । “पञ्चाशत्तु भवेद्दण्डः शुभेषु मगपक्षिषु ॥”) खसञ्चारिपुरम् । इति मेदिनी । भे, ८ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

1।4।25।2।6

स्यादानन्दथुरानन्दः शर्मशातसुखानि च। श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ¦ दीप्तौ अक॰ हिंसने सक॰ तु॰ मुचा॰ पर॰ सेट्। शुम्भति अशीभीत्।

शुभ¦ दीप्तौ भ्वा॰ आ॰ अक॰ सेट्। शोभते ऌदित् अशुभत् शुशुभे

शुभ¦ न॰ शुभ--क।

१ मङ्गले

२ शुभयुक्ते त्रि॰ अमरः।

२ पन्न-काष्ठे राजनि॰

४ विष्कम्भादिषु मध्ये त्रयोविं शयोगेपु॰

५ स्वेचरपुरभेदे न॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ¦ mfn. (-भः-भा-भं)
1. Happy, well, right, fortunate, auspicious.
2. Handsome, beautiful.
3. Splendid, shining.
4. Eminent, distin- guished.
5. Learned, versed in the Ve4das, &c. n. (-भं)
1. Good, good fortune, auspiciousness, happiness.
2. An ornament.
3. A particular fragrant wood. m. (-भः) One of the astrological Yo4gas. f. (-भा)
1. An assemblage of the gods.
2. A female friend and companion of the goddess UMA
4.
3. Bamboo-manna.
4. Bent [Page725-b+ 60] grass.
5. The S4ami tree.
6. A yellow pigment: see गोरोचना।
7. Light, lustre.
8. Beauty.
9. Desire. E. शुभ् to shine, aff. क |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ [śubha], a. [शुभ्-क]

Shining, bright.

Beautiful, handsome; जङ्घे शुभे सृष्टवतस्तदीये Ku.1.35.

Auspicious, lucky, happy, fortunate.

Eminent, good, virtuous; येन केनाप्युपायेन शुभेनाप्यशुभेन वा उद्धरेद्दीनमात्मानम् Pt.1.358.

Learned, versed in the Vedas.

भः N. of a yoga; L. D. B.

The Almighty (अज); L. D. B.

A he-goat.

भम् Auspiciousness, welfare, good fortune, happiness, good prosperity; प्रायः शुभं च विदधात्यशुभं च जन्तोः सर्वंकषा भगवती भवितव्यतैव Māl.1.23.

An ornament.

A kind of fragrant wood. -Comp. -अक्षः an epithet of Śiva.-अङ्ग a. handsome.

(ङ्गी) a handsome woman.

N. of Rati, wife of Cupid.

N. of the wife of Kubera. -अपाङ्गा a beautiful woman. -अशुभम् weal and woe, good and evil. -आचार a. virtuous. -आनना a handsome woman. -आवह a. tending to welfare, conducive to good. -इतर a.

evil, bad.

inauspicious.-उदर्क a. having a happy end. -कर a. auspicious, propitious. -कर्मन् n.

a virtuous act.

an honourable occupation. -ग a.

elegant, graceful.

propitious, fortunate. -गन्धकम् gum-myrrh. -ग्रहः an auspicious planet. -जानि a. having a beautiful wife; P.V.4.134 com. -द a. auspicious; गङ्गाष्टकं पठति यः प्रयतः प्रभाते वाल्मीकिना विरचितं शुभदं मनुष्यः । Gaṅgāṣṭakam 9. -दः the sacred fig-tree. -दन्ती a woman with good teeth. -दर्श, -दर्शन a. beautiful; ददर्श पम्पां शुभदर्शकाननाम् Rām.3. 75.3. -मङ्गलम् good luck, welfare; मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलम् Rām.2.25.36. -लग्नः, -ग्नम् a lucky or auspicious moment. -वार्ता good news. -वासनः perfume for the mouth. -शंसिन् a. presaging good, indicative of auspiciousness; बभूव सर्वं शुभशंसि तत् क्षणम् R.3.14. -सूत्रम् a maṅgala-sūtra worn by married ladies round their necks; सुदृशः शुभसूत्रबन्धनं कृतवान् शाहविभुस्तदा Śāhendra. 2.66.

स्थली a hall in which sacrifices are performed.

an auspicious place.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ mf( आ)n. splendid , bright , beautiful , handsome (often f. voc. , शुभे, " fair one! " in addressing a beautiful woman) Mn. MBh. Ka1v. etc.

शुभ mf( आ)n. pleasant , agreeable , suitable , fit , capable , useful , good (applied to persons and things) ib.

शुभ mf( आ)n. auspicious , fortunate , prosperous ib.

शुभ mf( आ)n. good (in moral sense) , righteous , virtuous , honest S3vetUp. Mn. etc.

शुभ mf( आ)n. pure (as an action) Ya1jn5. Sch.

शुभ mf( आ)n. eminent , distinguished W.

शुभ mf( आ)n. learned , versed in the वेदs ib.

शुभ m. water L.

शुभ m. the फेनिलtree (Sapindus Detergens) L.

शुभ m. a he-goat L. (prob. w.r. for स्तुभ)

शुभ m. the 23rd of the astrol Yogas. L.

शुभ m. N. of a man(See. g. तिका-दि) Katha1s.

शुभ m. of a son of धर्मBhP.

शुभ m. of an author Cat.

शुभ m. (also f( आ). )a city floating in the sky(See. शौभ= व्योमचारि-पुर) MW.

शुभ m. desire

शुभ m. Prosopis Spicigera or Mimosa Suma

शुभ m. white दूर्वाgrass

शुभ m. = प्रियङ्गु

शुभ m. bamboo manna

शुभ m. a cow

शुभ m. the yellow pigment गोरोचना

शुभ m. an assembly of the gods

शुभ m. a kind of metre

शुभ m. N. of a female friend and companion of the goddess उमा

शुभ n. anything bright or beautiful etc.

शुभ n. beauty , charm , good fortune , auspiciousness , happiness , bliss , welfare , prosperity Kaus3. Ka1v. Katha1s.

शुभ n. benefit , service , good or virtuous action Ka1v. VarBr2S. Katha1s.

शुभ n. the wood of Cerasus Puddum L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--born of श्रद्धा. भा. IV. 1. ५०.
(II)--a god of सुतार group. Br. IV. 1. ९०.
(III)--a son of तामस Manu. Br. II. ३६. ४९.
(IV)--a son of हविर्धान. M. 4. ४५.
(V)--one of the ten branches of the सुपार group of devas. वा. १००. ९४.
"https://sa.wiktionary.org/w/index.php?title=शुभ&oldid=504981" इत्यस्माद् प्रतिप्राप्तम्