यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेयस् नपुं।

धर्मः

समानार्थक:धर्म,पुण्य,श्रेयस्,सुकृत,वृष,उपनिषद्,उष्ण

1।4।24।1।3

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः। मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

श्रेयस् नपुं।

मोक्षः

समानार्थक:मुक्ति,कैवल्य,निर्वाण,श्रेयस्,निःश्रेयस,अमृत,मोक्ष,अपवर्ग,अक्षर

1।5।6।2।4

मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः। मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्.।

अवयव : मोक्षोपयोगिबुद्धिः

पदार्थ-विभागः : , सामान्यम्, अवस्था

श्रेयस् वि।

अतिशोभनः

समानार्थक:श्रेयस्,श्रेष्ठ,पुष्कल,सत्तम,अतिशोभन

3।1।58।2।1

परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्. श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेयस्¦ न॰ अतिशयेन प्रशस्यम् इयसु श्रादेशः।

१ धर्मे

२ मोक्षेअमरः।

३ शुभे न॰

४ अतिप्रशस्ते त्रि॰ मेदि॰ स्त्रियां ङीप्। सा च

५ हरीतक्यां

६ पाठायां

७ गजपिप्पल्याम् अमरः

८ रास्नायां विश्वः।

९ शुभयुक्ते त्रि॰ अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेयस्¦ mfn. (-यान्-यसी-यः) Best, excellent, most excellent. Ind. Well, most excellent. n. (-यः)
1. Virtue, moral merit.
2. Final happiness.
3. Good fortune, auspiciousness, prosperity. m. (-यान्) The 11th Jina or Jaina pontiff. f. (-यसी)
1. A plant resembling pepper, (Pothos officinalis.)
2. A shrub, (Cissampelos hexandra.)
3. Yellow myro- balan. E. श्र substituted for प्रशस्त good, and ईयसुन् aff. of the irr. superlative.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेयस् [śrēyas], a. [अतिशयेन प्रशस्यम् ईयस्सु श्रादेशः]

Better, preferable, superior; वर्धनाद्रक्षणं श्रेयः H.3.3; श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ Bg.3.35;2.5.

Best, most excellent, quite desirable; श्रेयो ह्यस्माकमेवं हि Māl.1.13.

More happy or fortunate.

More blessed, dearer (compar. of प्रशस्य q. v.). -n.

Virtue, righteous deeds, moral or religious merit.

Bliss, good fortune, blessing, good, welfare, felicity, a good or auspicious result; पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते Ś.7.13; धिङ् मामुपस्थितश्रेयो$वमानिनम् Ś.6; प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः R.1.79; U.5.27;7.2; R.5.34.

Any good or auspicious occasion; Ś.7.

Final beatitude, absolution. -Comp. -अक्षिकाङ्क्षिन् a. desiring bliss or welfare; न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयो$भिकाङ्क्षिणः Ms.4.91. -अर्थिन् a.

seeking happiness, desirous of felicity.

Wishing well. -कर a.

promoting happiness, favourable; किंचिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति Ms.12. 84.

propitious, auspicious. -परिश्रमः striving after absolution.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेयस् mfn. (either compar. of श्री, or rather accord. to native authorities of श्री-मत्or प्रशस्य; cf. Gk. ?) more splendid or beautiful , more excellent or distinguished , superior , preferable , better , better than (with abl. or with नSee. below) RV. etc.

श्रेयस् mfn. most excellent , best MBh. iii , 1256

श्रेयस् mfn. propitious , well disposed to( gen. ) ib. i , 3020

श्रेयस् mfn. auspicious , fortunate , conducive to welfare or prosperity Ka1v. Hit. Ma1rkP.

श्रेयस् m. (in astron. ) N. of the second मुहूर्त

श्रेयस् m. of the third month( accord. to a partic. reckoning)

श्रेयस् m. (with जैनs) N. of the 11th अर्हत्of the present अवसर्पिणीL.

श्रेयस् m. N. of a deity of the बोधिtree Lalit.

श्रेयस् n. ( अस्)the better state , the better fortune or condition (sometimes used when the subject of a sentence would seem to require the masc. form) AV. TS. Br. Kaus3.

श्रेयस् m. good (as opp. to " evil ") , welfare , bliss , fortune , happiness Kat2hUp. MBh. etc.

श्रेयस् m. the bliss of final emancipation , felicity(See. श्रेयः-परिश्राम, col. 3)

श्रेयस् ind. better , rather , rather than (used like वरम्[q.v.] with न; e.g. श्रेयो मृतं न जीवितम्, " better is death and not life " or " rather than life " , or " death is better than life ") MBh. R. etc.

श्रेयस् ind. = धर्मL.

श्रेयस् ind. N. of a सामन्A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=श्रेयस्&oldid=355576" इत्यस्माद् प्रतिप्राप्तम्