यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडृतु¦ m. Plur. (-तवः) The six seasons; also personified as divinities. E. षष्, and ऋतु a season.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडृतु/ षड्--ऋतु m. pl. the six seasons W.

"https://sa.wiktionary.org/w/index.php?title=षडृतु&oldid=361581" इत्यस्माद् प्रतिप्राप्तम्