यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समारोह¦ m. (-हः)
1. Going up, ascending.
2. Mounting, riding upon.
3. Agreeing. E. सम् and आङ् before रुह् to rise, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समारोहः [samārōhḥ], 1 Ascending, mounting.

Riding upon.

Agreeing.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समारोह/ सम्-आरोह m. ascending , mounting , riding upon W.

समारोह/ सम्-आरोह m. agreeing upon ib.

"https://sa.wiktionary.org/w/index.php?title=समारोह&oldid=397763" इत्यस्माद् प्रतिप्राप्तम्